Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতঃ স যথাস্মান্ সৰ্ৱ্ৱস্মাদ্ অধৰ্ম্মাৎ মোচযিৎৱা নিজাধিকাৰস্ৱৰূপং সৎকৰ্ম্মসূৎসুকম্ একং প্ৰজাৱৰ্গং পাৱযেৎ তদৰ্থম্ অস্মাকং কৃতে আত্মদানং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতঃ স যথাস্মান্ সর্ৱ্ৱস্মাদ্ অধর্ম্মাৎ মোচযিৎৱা নিজাধিকারস্ৱরূপং সৎকর্ম্মসূৎসুকম্ একং প্রজাৱর্গং পাৱযেৎ তদর্থম্ অস্মাকং কৃতে আত্মদানং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတး သ ယထာသ္မာန် သရွွသ္မာဒ် အဓရ္မ္မာတ် မောစယိတွာ နိဇာဓိကာရသွရူပံ သတ္ကရ္မ္မသူတ္သုကမ် ဧကံ ပြဇာဝရ္ဂံ ပါဝယေတ် တဒရ္ထမ် အသ္မာကံ ကၖတေ အာတ္မဒါနံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:14
54 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|


itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|


tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|


yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|


hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān|


tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō


khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|


khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|"


pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|


pāpinaḥ paritrātuṁ khrīṣṭō yīśu rjagati samavatīrṇō'bhavat, ēṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|


svīkr̥tēśvarabhaktīnāṁ yōṣitāṁ yōgyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|


sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ,


yō'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanēna dhaninō sukalā dātāraśca bhavantu,


tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ


vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


aparaṁ prēmni satkriyāsu caikaikasyōtsāhavr̥ddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|


tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē?


īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|


yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


yaśca yīśukhrīṣṭō viśvastaḥ sākṣī mr̥tānāṁ madhyē prathamajātō bhūmaṇḍalastharājānām adhipatiśca bhavati, ētēbhyō 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्