Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkr̥tya vinītatvēna nyāyēnēśvarabhaktyā cēhalōkē āyu ryāpayāmaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 স চাস্মান্ ইদং শিক্ষ্যতি যদ্ ৱযম্ অধৰ্ম্মং সাংসাৰিকাভিলাষাংশ্চানঙ্গীকৃত্য ৱিনীতৎৱেন ন্যাযেনেশ্ৱৰভক্ত্যা চেহলোকে আযু ৰ্যাপযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 স চাস্মান্ ইদং শিক্ষ্যতি যদ্ ৱযম্ অধর্ম্মং সাংসারিকাভিলাষাংশ্চানঙ্গীকৃত্য ৱিনীতৎৱেন ন্যাযেনেশ্ৱরভক্ত্যা চেহলোকে আযু র্যাপযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သ စာသ္မာန် ဣဒံ ၑိက္ၐျတိ ယဒ် ဝယမ် အဓရ္မ္မံ သာံသာရိကာဘိလာၐာံၑ္စာနင်္ဂီကၖတျ ဝိနီတတွေန နျာယေနေၑွရဘက္တျာ စေဟလောကေ အာယု ရျာပယာမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:12
59 अन्तरसन्दर्भाः  

yō manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknōti, kintu yaḥ kaścit pavitrasyātmanō viruddhāṁ kathāṁ kathayati nēhalōkē na prētya tasyāparādhasya kṣamā bhavituṁ śaknōti|


anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|


vaṁśē trātāramēkaṁ sa samutpāditavān svayam|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|


tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat?


īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|


paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē|


aparañca kutsitābhilāṣāाn pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|


yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|


yadi yūyaṁ śarīrikācāriṇō bhavēta tarhi yuṣmābhi rmarttavyamēva kintvātmanā yadi śarīrakarmmāṇi ghātayēta tarhi jīviṣyatha|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō


yē tu khrīṣṭasya lōkāstē ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśē nihatavantaḥ|


vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca


arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|


yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


yasmād īśvarō'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|


bhrātr̥ṣu prēmakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ yatō yūyaṁ parasparaṁ prēmakaraṇāyēśvaraśikṣitā lōkā ādhvē|


alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|


ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā


yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti|


parantu yāvantō lōkāḥ khrīṣṭēna yīśunēśvarabhaktim ācaritum icchanti tēṣāṁ sarvvēṣām upadravō bhaviṣyati|


yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|


aparaṁ tvaṁ paramēśvaraṁ jānīhītivākyēna tēṣāmēkaikō janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvvē māṁ jñāsyanti|


klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,


ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē


aparaṁ yūyaṁ tasmād yam abhiṣēkaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ kō'pi yad yuṣmān śikṣayēt tad anāvaśyakaṁ, sa cābhiṣēkō yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|


ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|


vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|


phalataḥ śēṣasamayē svēcchātō 'dharmmācāriṇō nindakā upasthāsyantīti|


yē mānavā īśvarasyājñā yīśau viśvāsañca pālayanti tēṣāṁ pavitralōkānāṁ sahiṣṇutayātra prakāśitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्