Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো হেতোৰদ্যক্ষেণেশ্ৱৰস্য গৃহাদ্যক্ষেণেৱানিন্দনীযেন ভৱিতৱ্যং| তেন স্ৱেচ্ছাচাৰিণা ক্ৰোধিনা পানাসক্তেন প্ৰহাৰকেণ লোভিনা ৱা ন ভৱিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো হেতোরদ্যক্ষেণেশ্ৱরস্য গৃহাদ্যক্ষেণেৱানিন্দনীযেন ভৱিতৱ্যং| তেন স্ৱেচ্ছাচারিণা ক্রোধিনা পানাসক্তেন প্রহারকেণ লোভিনা ৱা ন ভৱিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဟေတောရဒျက္ၐေဏေၑွရသျ ဂၖဟာဒျက္ၐေဏေဝါနိန္ဒနီယေန ဘဝိတဝျံ၊ တေန သွေစ္ဆာစာရိဏာ ကြောဓိနာ ပါနာသက္တေန ပြဟာရကေဏ လောဘိနာ ဝါ န ဘဝိတဝျံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:7
23 अन्तरसन्दर्भाः  

prabhu rnijaparivārān yathākālaṁ bhōjayituṁ yaṁ dāsam adhyakṣīkr̥tya sthāpayati, tādr̥śō viśvāsyō dhīmān dāsaḥ kaḥ?


tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?


sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|


prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ


yēna yō varō labdhastēnaiva sa param upakarōtr̥, itthaṁ yūyam īśvarasya bahuvidhaprasādasyōttamā bhāṇḍāgārādhipā bhavata|


yuṣmākaṁ madhyavarttī ya īśvarasya mēṣavr̥ndō yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvēna nahi kintu svēcchātō na va kulōbhēna kintvicchukamanasā|


viśēṣatō yē 'mēdhyābhilāṣāt śārīrikasukham anugacchanti kartr̥tvapadāni cāvajānanti tānēva (rōddhuṁ pārayati|) tē duḥsāhasinaḥ pragalbhāśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्