Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 aparam ibrāhīmō vaṁśē jātā api sarvvē tasyaiva santānā na bhavanti kintu ishākō nāmnā tava vaṁśō vikhyātō bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् इब्राहीमो वंशे जाता अपि सर्व्वे तस्यैव सन्ताना न भवन्ति किन्तु इस्हाको नाम्ना तव वंशो विख्यातो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ ইব্ৰাহীমো ৱংশে জাতা অপি সৰ্ৱ্ৱে তস্যৈৱ সন্তানা ন ভৱন্তি কিন্তু ইস্হাকো নাম্না তৱ ৱংশো ৱিখ্যাতো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ ইব্রাহীমো ৱংশে জাতা অপি সর্ৱ্ৱে তস্যৈৱ সন্তানা ন ভৱন্তি কিন্তু ইস্হাকো নাম্না তৱ ৱংশো ৱিখ্যাতো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဣဗြာဟီမော ဝံၑေ ဇာတာ အပိ သရွွေ တသျဲဝ သန္တာနာ န ဘဝန္တိ ကိန္တု ဣသှာကော နာမ္နာ တဝ ဝံၑော ဝိချာတော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA na bhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:7
11 अन्तरसन्दर्भाः  

kintvasmākaṁ tāta ibrāhīm astīti svēṣu manaḥsu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhyaḥ pāṣāṇēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti|


tadā sa nivēdayāmāsa, hē pitar ibrāhīm na tathā, kintu yadi mr̥talōkānāṁ kaścit tēṣāṁ samīpaṁ yāti tarhi tē manāṁsi vyāghōṭayiṣyanti|


tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|


tadā tē pratyavādiṣuḥ vayam ibrāhīmō vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?


tayō ryō dāsyāṁ jātaḥ sa śārīrikaniyamēna jajñē yaśca patnyāṁ jātaḥ sa pratijñayā jajñē|


hē bhrātr̥gaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


vastuta ishāki tava vaṁśō vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्