Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tat kēvalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvarō yaḥ khrīṣṭaḥ sō'pi śārīrikasambandhēna tēṣāṁ vaṁśasambhavaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৎ কেৱলং নহি কিন্তু সৰ্ৱ্ৱাধ্যক্ষঃ সৰ্ৱ্ৱদা সচ্চিদানন্দ ঈশ্ৱৰো যঃ খ্ৰীষ্টঃ সোঽপি শাৰীৰিকসম্বন্ধেন তেষাং ৱংশসম্ভৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তৎ কেৱলং নহি কিন্তু সর্ৱ্ৱাধ্যক্ষঃ সর্ৱ্ৱদা সচ্চিদানন্দ ঈশ্ৱরো যঃ খ্রীষ্টঃ সোঽপি শারীরিকসম্বন্ধেন তেষাং ৱংশসম্ভৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတ် ကေဝလံ နဟိ ကိန္တု သရွွာဓျက္ၐး သရွွဒါ သစ္စိဒါနန္ဒ ဤၑွရော ယး ခြီၐ္ဋး သော'ပိ ၑာရီရိကသမ္ဗန္ဓေန တေၐာံ ဝံၑသမ္ဘဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:5
45 अन्तरसन्दर्भाः  

paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


iti hētōrīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|


asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhēna dāyūdō vaṁśōdbhavaḥ


ityatra yihūdini tadanyalōkē ca kōpi viśēṣō nāsti yasmād yaḥ sarvvēṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyō bhavati|


susaṁvādāt tē yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt tē pitr̥lōkānāṁ kr̥tē priyapātrāṇi bhavanti|


tvaṁ yadātmanā dhanyavādaṁ karōṣi tadā yad vadasi tad yadi śiṣyēnēvōpasthitēna janēna na buddhyatē tarhi tava dhanyavādasyāntē tathāstviti tēna vaktaṁ kathaṁ śakyatē?


mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti|


aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|


sa īśvaraḥ saccidānandaḥ, advitīyasamrāṭ, rājñāṁ rājā, prabhūnāṁ prabhuḥ,


mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mr̥tagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|


kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


maṇḍalīṣu yuṣmabhyamētēṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ prēṣitavān, ahamēva dāyūdō mūlaṁ vaṁśaśca, ahaṁ tējōmayaprabhātīyatārāsvarūpaḥ|


ētat sākṣyaṁ yō dadāti sa ēva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabhō yīśōे, āgamyatāṁ bhavatā|


aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्