Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতস্ত ইস্ৰাযেলস্য ৱংশা অপি চ দত্তকপুত্ৰৎৱং তেজো নিযমো ৱ্যৱস্থাদানং মন্দিৰে ভজনং প্ৰতিজ্ঞাঃ পিতৃপুৰুষগণশ্চৈতেষু সৰ্ৱ্ৱেষু তেষাম্ অধিকাৰোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতস্ত ইস্রাযেলস্য ৱংশা অপি চ দত্তকপুত্রৎৱং তেজো নিযমো ৱ্যৱস্থাদানং মন্দিরে ভজনং প্রতিজ্ঞাঃ পিতৃপুরুষগণশ্চৈতেষু সর্ৱ্ৱেষু তেষাম্ অধিকারোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတသ္တ ဣသြာယေလသျ ဝံၑာ အပိ စ ဒတ္တကပုတြတွံ တေဇော နိယမော ဝျဝသ္ထာဒါနံ မန္ဒိရေ ဘဇနံ ပြတိဇ္ဉား ပိတၖပုရုၐဂဏၑ္စဲတေၐု သရွွေၐု တေၐာမ် အဓိကာရော'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:4
61 अन्तरसन्दर्भाः  

aparamēkaṁ dr̥ṣṭāntaṁ śr̥ṇuta, kaścid gr̥hasthaḥ kṣētrē drākṣālatā rōpayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhyē drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kr̥ṣakēṣu tat kṣētraṁ samarpya svayaṁ dūradēśaṁ jagāma|


mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ|


yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|


sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yēna bhāvēnēśvaraṁ pitaḥ pitariti prōcya sambōdhayatha tādr̥śaṁ dattakaputratvabhāvam prāpnuta|


īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyēlō vaṁśē yē jātāstē sarvvē vastuta isrāyēlīyā na bhavanti|


tē kim ibrilōkāḥ? ahamapībrī| tē kim isrāyēlīyāḥ? ahamapīsrāyēlīyaḥ| tē kim ibrāhīmō vaṁśāḥ? ahamapībrāhīmō vaṁśaḥ|


parantvibrāhīmē tasya santānāya ca pratijñāḥ prati śuśruvirē tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyētyēkavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa ēva|


yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|


sa prathamō niyama ārādhanāyā vividharītibhiraihikapavitrasthānēna ca viśiṣṭa āsīt|


kēvalaṁ khādyapēyēṣu vividhamajjanēṣu ca śārīrikarītibhi ryuktāni naivēdyāni balidānāni ca bhavanti|


tatpaścād dvitīyāyāstiraṣkariṇyā abhyantarē 'tipavitrasthānamitināmakaṁ kōṣṭhamāsīt,


tadupari ca karuṇāsanē chāyākāriṇau tējōmayau kirūbāvāstām, ētēṣāṁ viśēṣavr̥ttāntakathanāya nāyaṁ samayaḥ|


ētēṣvīdr̥k nirmmitēṣu yājakā īśvarasēvām anutiṣṭhanatō dūṣyasya prathamakōṣṭhaṁ nityaṁ praviśanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्