Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 ataḥ sa yam anugrahītum icchati tamēvānugr̥hlāti, yañca nigrahītum icchati taṁ nigr̥hlāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতঃ স যম্ অনুগ্ৰহীতুম্ ইচ্ছতি তমেৱানুগৃহ্লাতি, যঞ্চ নিগ্ৰহীতুম্ ইচ্ছতি তং নিগৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতঃ স যম্ অনুগ্রহীতুম্ ইচ্ছতি তমেৱানুগৃহ্লাতি, যঞ্চ নিগ্রহীতুম্ ইচ্ছতি তং নিগৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတး သ ယမ် အနုဂြဟီတုမ် ဣစ္ဆတိ တမေဝါနုဂၖဟ္လာတိ, ယဉ္စ နိဂြဟီတုမ် ဣစ္ဆတိ တံ နိဂၖဟ္လာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ataH sa yam anugrahItum icchati tamEvAnugRhlAti, yanjca nigrahItum icchati taM nigRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:18
24 अन्तरसन्दर्भाः  

yadā, "tē nayanai rna paśyanti buddhibhiśca na budhyantē tai rmanaḥsu parivarttitēṣu ca tānahaṁ yathā svasthān na karōmi tathā sa tēṣāṁ lōcanānyandhāni kr̥tvā tēṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"


hē bhrātarō yuṣmākam ātmābhimānō yanna jāyatē tadarthaṁ mamēdr̥śī vāñchā bhavati yūyaṁ ētannigūḍhatattvam ajānantō yanna tiṣṭhatha; vastutō yāvatkālaṁ sampūrṇarūpēṇa bhinnadēśināṁ saṁgrahō na bhaviṣyati tāvatkālam aṁśatvēna isrāyēlīyalōkānām andhatā sthāsyati;


tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्