Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva ēva sa īśvarasya vyavasthāyā adhīnō na bhavati bhavituñca na śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতঃ শাৰীৰিকভাৱ ঈশ্ৱৰস্য ৱিৰুদ্ধঃ শত্ৰুতাভাৱ এৱ স ঈশ্ৱৰস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতঃ শারীরিকভাৱ ঈশ্ৱরস্য ৱিরুদ্ধঃ শত্রুতাভাৱ এৱ স ঈশ্ৱরস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတး ၑာရီရိကဘာဝ ဤၑွရသျ ဝိရုဒ္ဓး ၑတြုတာဘာဝ ဧဝ သ ဤၑွရသျ ဝျဝသ္ထာယာ အဓီနော န ဘဝတိ ဘဝိတုဉ္စ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:7
28 अन्तरसन्दर्भाः  

rē bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vacō nirgacchati|


tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|


jagatō lōkā yuṣmān r̥tīyituṁ na śakruvanti kintu māmēva r̥tīyantē yatastēṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|


tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


karṇējapā apavādina īśvaradvēṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmōtpādakāḥ pitrōrājñālaṅghakā


tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|


phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|


aham āntarikapuruṣēṇēśvaravyavasthāyāṁ santuṣṭa āsē;


tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthē nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyantē|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gr̥hlāti yata ātmikavicārēṇa sā vicāryyēti hētōḥ sa tāṁ pralāpamiva manyatē bōddhuñca na śaknōti|


yē cālabdhavyavasthāstān yat pratipadyē tadartham īśvarasya sākṣād alabdhavyavasthō na bhūtvā khrīṣṭēna labdhavyavasthō yō'haṁ sō'ham alabdhavyavasthānāṁ kr̥tē'labdhavyavastha ivābhavaṁ|


pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|


aparañca namratā svargadūtānāṁ sēvā caitādr̥śam iṣṭakarmmācaran yaḥ kaścit parōkṣaviṣayān praviśati svakīyaśārīrikabhāvēna ca mudhā garvvitaḥ san


viśvāsaghātakā duḥsāhasinō darpadhmātā īśvarāprēmiṇaḥ kintu sukhaprēmiṇō


kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्