Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 yē śārīrikācāriṇastē śārīrikān viṣayān bhāvayanti yē cātmikācāriṇastē ātmanō viṣayān bhāvayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যে শাৰীৰিকাচাৰিণস্তে শাৰীৰিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচাৰিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যে শারীরিকাচারিণস্তে শারীরিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচারিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယေ ၑာရီရိကာစာရိဏသ္တေ ၑာရီရိကာန် ဝိၐယာန် ဘာဝယန္တိ ယေ စာတ္မိကာစာရိဏသ္တေ အာတ္မနော ဝိၐယာန် ဘာဝယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:5
14 अन्तरसन्दर्भाः  

kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rōcatatarāṁ|


māṁsād yat jāyatē tan māṁsamēva tathātmanō yō jāyatē sa ātmaiva|


kintvīśvarasyātmā yadi yuṣmākaṁ madhyē vasati tarhi yūyaṁ śārīrikācāriṇō na santa ātmikācāriṇō bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyatē sa tatsambhavō nahi|


mr̥ṇmayō yādr̥śa āsīt mr̥ṇmayāḥ sarvvē tādr̥śā bhavanti svargīyaśca yādr̥śō'sti svargīyāḥ sarvvē tādr̥śā bhavanti|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gr̥hlāti yata ātmikavicārēṇa sā vicāryyēti hētōḥ sa tāṁ pralāpamiva manyatē bōddhuñca na śaknōti|


yataḥ śarīrē carantō'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|


yataḥ śārīrikābhilāṣa ātmanō viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayōrubhayōḥ parasparaṁ virōdhō vidyatē tēna yuṣmābhi ryad abhilaṣyatē tanna karttavyaṁ|


dīptē ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmmē satyālāpē ca prakāśatē|


viśēṣatō yē 'mēdhyābhilāṣāt śārīrikasukham anugacchanti kartr̥tvapadāni cāvajānanti tānēva (rōddhuṁ pārayati|) tē duḥsāhasinaḥ pragalbhāśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्