Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यद् अप्रत्यक्षं तस्य प्रत्याशां यदि वयं कुर्व्वीमहि तर्हि धैर्य्यम् अवलम्ब्य प्रतीक्षामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যদ্ অপ্ৰত্যক্ষং তস্য প্ৰত্যাশাং যদি ৱযং কুৰ্ৱ্ৱীমহি তৰ্হি ধৈৰ্য্যম্ অৱলম্ব্য প্ৰতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যদ্ অপ্রত্যক্ষং তস্য প্রত্যাশাং যদি ৱযং কুর্ৱ্ৱীমহি তর্হি ধৈর্য্যম্ অৱলম্ব্য প্রতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယဒ် အပြတျက္ၐံ တသျ ပြတျာၑာံ ယဒိ ဝယံ ကုရွွီမဟိ တရှိ ဓဲရျျမ် အဝလမ္ဗျ ပြတီက္ၐာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:25
26 अन्तरसन्दर्भाः  

tasmādēva dhairyyamavalambya svasvaprāṇān rakṣata|


kintu yē śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gr̥hlanti dhairyyam avalambya phalānyutpādayanti ca ta ēvōttamamr̥tsvarūpāḥ|


aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


kēvalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


īśvarasya prēmni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|


yatō yūyaṁ yēnēśvarasyēcchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|


ataḥ śithilā na bhavata kintu yē viśvāsēna sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇō jātāstēṣām anugāminō bhavata|


anēna prakārēṇa sa sahiṣṇutāṁ vidhāya tasyāḥ pratyāśāyāḥ phalaṁ labdhavān|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya klēśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yōhan īśvarasya vākyahētō ryīśukhrīṣṭasya sākṣyahētōśca pātmanāmaka upadvīpa āsaṁ|


yō janō 'parān vandīkr̥tya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgēna hanti sa svayaṁ khaṅgēna ghāniṣyatē| atra pavitralōkānāṁ sahiṣṇutayā viśvāsēna ca prakāśitavyaṁ|


yē mānavā īśvarasyājñā yīśau viśvāsañca pālayanti tēṣāṁ pavitralōkānāṁ sahiṣṇutayātra prakāśitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्