Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastunō yā pratyāśā sā pratyāśā nahi, yatō manuṣyō yat samīkṣatē tasya pratyāśāṁ kutaḥ kariṣyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 वयं प्रत्याशया त्राणम् अलभामहि किन्तु प्रत्यक्षवस्तुनो या प्रत्याशा सा प्रत्याशा नहि, यतो मनुष्यो यत् समीक्षते तस्य प्रत्याशां कुतः करिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱযং প্ৰত্যাশযা ত্ৰাণম্ অলভামহি কিন্তু প্ৰত্যক্ষৱস্তুনো যা প্ৰত্যাশা সা প্ৰত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্ৰত্যাশাং কুতঃ কৰিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱযং প্রত্যাশযা ত্রাণম্ অলভামহি কিন্তু প্রত্যক্ষৱস্তুনো যা প্রত্যাশা সা প্রত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্রত্যাশাং কুতঃ করিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝယံ ပြတျာၑယာ တြာဏမ် အလဘာမဟိ ကိန္တု ပြတျက္ၐဝသ္တုနော ယာ ပြတျာၑာ သာ ပြတျာၑာ နဟိ, ယတော မနုၐျော ယတ် သမီက္ၐတေ တသျ ပြတျာၑာံ ကုတး ကရိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunO yA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasya pratyAzAM kutaH kariSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:24
29 अन्तरसन्दर्भाः  

aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|


aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|


tvadīyastādr̥śō vaṁśō janiṣyatē yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudēśīyalōkānām ādipuruṣō yad bhavati tadarthaṁ sō'napēkṣitavyamapyapēkṣamāṇō viśvāsaṁ kr̥tavān|


aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkr̥tō nābhavat


idānīṁ pratyayaḥ pratyāśā prēma ca trīṇyētāni tiṣṭhanti tēṣāṁ madhyē ca prēma śrēṣṭhaṁ|


yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|


yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|


yatō vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahē|


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|


yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān


itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ|


viśvāsa āśaṁsitānāṁ niścayaḥ, adr̥śyānāṁ viṣayāṇāṁ darśanaṁ bhavati|


yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


tasmin ēṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karōti yathā sa pavitrō 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्