Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 kēvalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কেৱলঃ স ইতি নহি কিন্তু প্ৰথমজাতফলস্ৱৰূপম্ আত্মানং প্ৰাপ্তা ৱযমপি দত্তকপুত্ৰৎৱপদপ্ৰাপ্তিম্ অৰ্থাৎ শৰীৰস্য মুক্তিং প্ৰতীক্ষমাণাস্তদ্ৱদ্ অন্তৰাৰ্ত্তৰাৱং কুৰ্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কেৱলঃ স ইতি নহি কিন্তু প্রথমজাতফলস্ৱরূপম্ আত্মানং প্রাপ্তা ৱযমপি দত্তকপুত্রৎৱপদপ্রাপ্তিম্ অর্থাৎ শরীরস্য মুক্তিং প্রতীক্ষমাণাস্তদ্ৱদ্ অন্তরার্ত্তরাৱং কুর্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကေဝလး သ ဣတိ နဟိ ကိန္တု ပြထမဇာတဖလသွရူပမ် အာတ္မာနံ ပြာပ္တာ ဝယမပိ ဒတ္တကပုတြတွပဒပြာပ္တိမ် အရ္ထာတ် ၑရီရသျ မုက္တိံ ပြတီက္ၐမာဏာသ္တဒွဒ် အန္တရာရ္တ္တရာဝံ ကုရ္မ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:23
26 अन्तरसन्दर्भाः  

tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|


kintvētāsāṁ ghaṭanānāmārambhē sati yūyaṁ mastakānyuttōlya ūrdadhvaṁ drakṣyatha, yatō yuṣmākaṁ muktēḥ kālaḥ savidhō bhaviṣyati|


tat kēvalaṁ nahi kintu yēna mēlanam alabhāmahi tēnāsmākaṁ prabhuṇā yīśukhrīṣṭēna sāmpratam īśvarē samānandāmaśca|


tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


pratyāśātō vrīḍitatvaṁ na jāyatē, yasmād asmabhyaṁ dattēna pavitrēṇātmanāsmākam antaḥkaraṇānīśvarasya prēmavāriṇā siktāni|


hā hā yō'haṁ durbhāgyō manujastaṁ mām ētasmān mr̥tāccharīrāt kō nistārayiṣyati?


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apēkṣatē|


tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|


sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|


asmāsu mākidaniyādēśam āgatēṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvatō bahi rvirōdhēnāntaśca bhītyā vayam apīḍyāmahi|


yatō vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahē|


yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|


dīptē ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmmē satyālāpē ca prakāśatē|


śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|


paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्