Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 aparañca vayam īśvarasya santānā ētasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ ৱযম্ ঈশ্ৱৰস্য সন্তানা এতস্মিন্ পৱিত্ৰ আত্মা স্ৱযম্ অস্মাকম্ আত্মাভিঃ সাৰ্দ্ধং প্ৰমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ ৱযম্ ঈশ্ৱরস্য সন্তানা এতস্মিন্ পৱিত্র আত্মা স্ৱযম্ অস্মাকম্ আত্মাভিঃ সার্দ্ধং প্রমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ဝယမ် ဤၑွရသျ သန္တာနာ ဧတသ္မိန် ပဝိတြ အာတ္မာ သွယမ် အသ္မာကမ် အာတ္မာဘိး သာရ္ဒ္ဓံ ပြမာဏံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:16
27 अन्तरसन्दर्भाः  

mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|


tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|


tathāpi yē yē tamagr̥hlan arthāt tasya nāmni vyaśvasan tēbhya īśvarasya putrā bhavitum adhikāram adadāt|


ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|


yatō yāvantō lōkā īśvarasyātmanākr̥ṣyantē tē sarvva īśvarasya santānā bhavanti|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apēkṣatē|


kēvalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karōti; yataḥ kiṁ prārthitavyaṁ tad bōddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivēdayati|


yūyaṁ madīyalōkā na yatrēti vākyamaucyata| amarēśasya santānā iti khyāsyanti tatra tē|


arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta ēvēśvarasya santānā na bhavanti kintu pratiśravaṇād yē jāyantē taēvēśvaravaṁśō gaṇyatē|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|


ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|


yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyathēti sarvvaśaktimatā paramēśvarēṇōktaṁ|


khrīṣṭē yīśau viśvasanāt sarvvē yūyam īśvarasya santānā jātāḥ|


yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|


yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahē, ētēna pitāsmabhyaṁ kīdr̥k mahāprēma pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


ityanēnēśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karōti sa īśvarāt jātō nahi yaśca svabhrātari na prīyatē sō 'pīśvarāt jātō nahi|


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


asmabhyaṁ tēna svakīyātmanōṁ'śō datta ityanēna vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|


īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्