Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 hē mama bhrātr̥gaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyatē tadarthaṁ śmaśānād utthāpitēna puruṣēṇa saha yuṣmākaṁ vivāhō yad bhavēt tadarthaṁ khrīṣṭasya śarīrēṇa yūyaṁ vyavasthāṁ prati mr̥tavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে মম ভ্ৰাতৃগণ, ঈশ্ৱৰনিমিত্তং যদস্মাকং ফলং জাযতে তদৰ্থং শ্মশানাদ্ উত্থাপিতেন পুৰুষেণ সহ যুষ্মাকং ৱিৱাহো যদ্ ভৱেৎ তদৰ্থং খ্ৰীষ্টস্য শৰীৰেণ যূযং ৱ্যৱস্থাং প্ৰতি মৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে মম ভ্রাতৃগণ, ঈশ্ৱরনিমিত্তং যদস্মাকং ফলং জাযতে তদর্থং শ্মশানাদ্ উত্থাপিতেন পুরুষেণ সহ যুষ্মাকং ৱিৱাহো যদ্ ভৱেৎ তদর্থং খ্রীষ্টস্য শরীরেণ যূযং ৱ্যৱস্থাং প্রতি মৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ မမ ဘြာတၖဂဏ, ဤၑွရနိမိတ္တံ ယဒသ္မာကံ ဖလံ ဇာယတေ တဒရ္ထံ ၑ္မၑာနာဒ် ဥတ္ထာပိတေန ပုရုၐေဏ သဟ ယုၐ္မာကံ ဝိဝါဟော ယဒ် ဘဝေတ် တဒရ္ထံ ခြီၐ္ဋသျ ၑရီရေဏ ယူယံ ဝျဝသ္ထာံ ပြတိ မၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyatE tadarthaM zmazAnAd utthApitEna puruSENa saha yuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENa yUyaM vyavasthAM prati mRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:4
35 अन्तरसन्दर्भाः  

anantaraṁ tēṣāmaśanakālē yīśuḥ pūpamādāyēśvarīyaguṇānanūdya bhaṁktvā śiṣyēbhyaḥ pradāya jagāda, madvapuḥsvarūpamimaṁ gr̥hītvā khādata|


yē janā vākyaṁ śrutvā gr̥hlanti tēṣāṁ kasya vā triṁśadguṇāni kasya vā ṣaṣṭiguṇāni kasya vā śataguṇāni phalāni bhavanti taēva uptabījōrvvarabhūmisvarūpāḥ|


yadi yūyaṁ pracūraphalavantō bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyatē tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhvē|


yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|


yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|


tadvad yūyamapi svān pāpam uddiśya mr̥tān asmākaṁ prabhuṇā yīśukhrīṣṭēnēśvaram uddiśya jīvantō jānīta|


yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|


pāpaṁ prati mr̥tā vayaṁ punastasmin katham jīviṣyāmaḥ?


kintu sāmprataṁ yūyaṁ pāpasēvātō muktāḥ santa īśvarasya bhr̥tyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āstē|


ētatkāraṇāt patyurjīvanakālē nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyatē tarhi sā tasyā vyavasthāyā muktā satī puruṣāntarēṇa vyūḍhāpi vyabhicāriṇī na bhavati|


kintu tadā yasyā vyavasthāyā vaśē āsmahi sāmprataṁ tāṁ prati mr̥tatvād vayaṁ tasyā adhīnatvāt muktā iti hētōrīśvarō'smābhiḥ purātanalikhitānusārāt na sēvitavyaḥ kintu navīnasvabhāvēnaiva sēvitavyaḥ


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


yad dhanyavādapātram asmābhi rdhanyaṁ gadyatē tat kiṁ khrīṣṭasya śōṇitasya sahabhāgitvaṁ nahi? yaśca pūpō'smābhi rbhajyatē sa kiṁ khrīṣṭasya vapuṣaḥ sahabhāgitvaṁ nahi?


īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ|


khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|"


yūyaṁ yadyātmanā vinīyadhvē tarhi vyavasthāyā adhīnā na bhavatha|


yataḥ sa sandhiṁ vidhāya tau dvau svasmin ēkaṁ nutanaṁ mānavaṁ karttuṁ


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē|


prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,


yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|


yacca daṇḍājñārūpaṁ r̥ṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśē baddhvā dūrīkr̥tavāṁśca|


yadi yūyaṁ khrīṣṭēna sārddhaṁ saṁsārasya varṇamālāyai mr̥tā abhavata tarhi yaiै rdravyai rbhōgēna kṣayaṁ gantavyaṁ


tēna manō'bhilāṣēṇa ca vayaṁ yīśukhrīṣṭasyaikakr̥tvaḥ svaśarīrōtsargāt pavitrīkr̥tā abhavāma|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


kīrttayāmaḥ stavaṁ tasya hr̥ṣṭāścōllāsitā vayaṁ| yanmēṣaśāvakasyaiva vivāhasamayō 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|


anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्