Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 asmākaṁ prabhuṇā yīśukhrīṣṭēna nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataēva śarīrēṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sēvanaṁ karōmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অস্মাকং প্ৰভুণা যীশুখ্ৰীষ্টেন নিস্তাৰযিতাৰম্ ঈশ্ৱৰং ধন্যং ৱদামি| অতএৱ শৰীৰেণ পাপৱ্যৱস্থাযা মনসা তু ঈশ্ৱৰৱ্যৱস্থাযাঃ সেৱনং কৰোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অস্মাকং প্রভুণা যীশুখ্রীষ্টেন নিস্তারযিতারম্ ঈশ্ৱরং ধন্যং ৱদামি| অতএৱ শরীরেণ পাপৱ্যৱস্থাযা মনসা তু ঈশ্ৱরৱ্যৱস্থাযাঃ সেৱনং করোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေန နိသ္တာရယိတာရမ် ဤၑွရံ ဓနျံ ဝဒါမိ၊ အတဧဝ ၑရီရေဏ ပါပဝျဝသ္ထာယာ မနသာ တု ဤၑွရဝျဝသ္ထာယား သေဝနံ ကရောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 asmAkaM prabhuNA yIzukhrISTEna nistArayitAram IzvaraM dhanyaM vadAmi| ataEva zarIrENa pApavyavasthAyA manasA tu IzvaravyavasthAyAH sEvanaM karOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:25
20 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|


yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|


aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


īśvaraśca dhanyō bhavatu yataḥ sō'smākaṁ prabhunā yīśukhrīṣṭēnāsmān jayayuktān vidhāpayati|


sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|


vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabhō ryīśō rnāmnā kuruta tēna pitaram īśvaraṁ dhanyaṁ vadata ca|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्