Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 kintu tadviparītaṁ yudhyantaṁ tadanyamēkaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ cēṣṭatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीयाङ्गस्थितं प्रपश्यामि, स मदीयाङ्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু তদ্ৱিপৰীতং যুধ্যন্তং তদন্যমেকং স্ৱভাৱং মদীযাঙ্গস্থিতং প্ৰপশ্যামি, স মদীযাঙ্গস্থিতপাপস্ৱভাৱস্যাযত্তং মাং কৰ্ত্তুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু তদ্ৱিপরীতং যুধ্যন্তং তদন্যমেকং স্ৱভাৱং মদীযাঙ্গস্থিতং প্রপশ্যামি, স মদীযাঙ্গস্থিতপাপস্ৱভাৱস্যাযত্তং মাং কর্ত্তুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု တဒွိပရီတံ ယုဓျန္တံ တဒနျမေကံ သွဘာဝံ မဒီယာင်္ဂသ္ထိတံ ပြပၑျာမိ, သ မဒီယာင်္ဂသ္ထိတပါပသွဘာဝသျာယတ္တံ မာံ ကရ္တ္တုံ စေၐ္ဋတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:23
16 अन्तरसन्दर्भाः  

aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kr̥tvā pāpasēvāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvarē samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|


yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|


vyavasthātmabōdhikēti vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkarō vidyē|


bhadraṁ karttum icchukaṁ māṁ yō 'bhadraṁ karttuṁ pravarttayati tādr̥śaṁ svabhāvamēkaṁ mayi paśyāmi|


asmākaṁ prabhuṇā yīśukhrīṣṭēna nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataēva śarīrēṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sēvanaṁ karōmi|


yatō'smākaṁ śārīrikācaraṇasamayē maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣō'smākam aṅgēṣu jīvan āsīt|


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


yataḥ śārīrikābhilāṣa ātmanō viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayōrubhayōḥ parasparaṁ virōdhō vidyatē tēna yuṣmābhi ryad abhilaṣyatē tanna karttavyaṁ|


yūyaṁ pāpēna saha yudhyantō'dyāpi śōṇitavyayaparyyantaṁ pratirōdhaṁ nākuruta|


yataḥ sarvvē vayaṁ bahuviṣayēṣu skhalāmaḥ, yaḥ kaścid vākyē na skhalati sa siddhapuruṣaḥ kr̥tsnaṁ vaśīkarttuṁ samarthaścāsti|


yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantēे?


hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्