Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē bhrātr̥gaṇa vyavasthāvidaḥ prati mamēdaṁ nivēdanaṁ| vidhiḥ kēvalaṁ yāvajjīvaṁ mānavōparyyadhipatitvaṁ karōtīti yūyaṁ kiṁ na jānītha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातृगण व्यवस्थाविदः प्रति ममेदं निवेदनं। विधिः केवलं यावज्जीवं मानवोपर्य्यधिपतित्वं करोतीति यूयं किं न जानीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৃগণ ৱ্যৱস্থাৱিদঃ প্ৰতি মমেদং নিৱেদনং| ৱিধিঃ কেৱলং যাৱজ্জীৱং মানৱোপৰ্য্যধিপতিৎৱং কৰোতীতি যূযং কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতৃগণ ৱ্যৱস্থাৱিদঃ প্রতি মমেদং নিৱেদনং| ৱিধিঃ কেৱলং যাৱজ্জীৱং মানৱোপর্য্যধিপতিৎৱং করোতীতি যূযং কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတၖဂဏ ဝျဝသ္ထာဝိဒး ပြတိ မမေဒံ နိဝေဒနံ၊ ဝိဓိး ကေဝလံ ယာဝဇ္ဇီဝံ မာနဝေါပရျျဓိပတိတွံ ကရောတီတိ ယူယံ ကိံ န ဇာနီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtRgaNa vyavasthAvidaH prati mamEdaM nivEdanaM| vidhiH kEvalaM yAvajjIvaM mAnavOparyyadhipatitvaM karOtIti yUyaM kiM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:1
12 अन्तरसन्दर्भाः  

hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|


hē bhrātara isrāyēlīyalōkā yat paritrāṇaṁ prāpnuvanti tadahaṁ manasābhilaṣan īśvarasya samīpē prārthayē|


khrīṣṭa ēkaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpō bhavati|


yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|


vayaṁ yāvantō lōkā yīśukhrīṣṭē majjitā abhavāma tāvanta ēva tasya maraṇē majjitā iti kiṁ yūyaṁ na jānītha?


kintu tadā yasyā vyavasthāyā vaśē āsmahi sāmprataṁ tāṁ prati mr̥tatvād vayaṁ tasyā adhīnatvāt muktā iti hētōrīśvarō'smābhiḥ purātanalikhitānusārāt na sēvitavyaḥ kintu navīnasvabhāvēnaiva sēvitavyaḥ


tasmād ahaṁ svajātīyabhrātr̥ṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrāntō bhavitum aiccham|


kimahaṁ kēvalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimētādr̥śaṁ vacanaṁ na vidyatē?


hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्