Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকং শাৰীৰিক্যা দুৰ্ব্বলতাযা হেতো ৰ্মানৱৱদ্ অহম্ এতদ্ ব্ৰৱীমি; পুনঃ পুনৰধৰ্ম্মকৰণাৰ্থং যদ্ৱৎ পূৰ্ৱ্ৱং পাপামেধ্যযো ৰ্ভৃত্যৎৱে নিজাঙ্গানি সমাৰ্পযত তদ্ৱদ্ ইদানীং সাধুকৰ্ম্মকৰণাৰ্থং ধৰ্ম্মস্য ভৃত্যৎৱে নিজাঙ্গানি সমৰ্পযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকং শারীরিক্যা দুর্ব্বলতাযা হেতো র্মানৱৱদ্ অহম্ এতদ্ ব্রৱীমি; পুনঃ পুনরধর্ম্মকরণার্থং যদ্ৱৎ পূর্ৱ্ৱং পাপামেধ্যযো র্ভৃত্যৎৱে নিজাঙ্গানি সমার্পযত তদ্ৱদ্ ইদানীং সাধুকর্ম্মকরণার্থং ধর্ম্মস্য ভৃত্যৎৱে নিজাঙ্গানি সমর্পযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကံ ၑာရီရိကျာ ဒုရ္ဗ္ဗလတာယာ ဟေတော ရ္မာနဝဝဒ် အဟမ် ဧတဒ် ဗြဝီမိ; ပုနး ပုနရဓရ္မ္မကရဏာရ္ထံ ယဒွတ် ပူရွွံ ပါပါမေဓျယော ရ္ဘၖတျတွေ နိဇာင်္ဂါနိ သမာရ္ပယတ တဒွဒ် ဣဒါနီံ သာဓုကရ္မ္မကရဏာရ္ထံ ဓရ္မ္မသျ ဘၖတျတွေ နိဇာင်္ဂါနိ သမရ္ပယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:19
19 अन्तरसन्दर्भाः  

anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|


asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?


aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kr̥tvā pāpasēvāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvarē samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|


kintu tadviparītaṁ yudhyantaṁ tadanyamēkaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ cēṣṭatē|


tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karōti; yataḥ kiṁ prārthitavyaṁ tad bōddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivēdayati|


yuṣmākaṁ darpō na bhadrāya yūyaṁ kimētanna jānītha, yathā, vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jāyatē|


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


kimahaṁ kēvalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimētādr̥śaṁ vacanaṁ na vidyatē?


hē bhrātr̥gaṇa mānuṣāṇāṁ rītyanusārēṇāhaṁ kathayāmi kēnacit mānavēna yō niyamō niracāyi tasya vikr̥ti rvr̥ddhi rvā kēnāpi na kriyatē|


yathā kaścid īśvarasyānugrahāt na patēt, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavēt tēna ca bahavō'pavitrā na bhavēyuḥ,


asmākaṁ yō mahāyājakō 'sti sō'smākaṁ duḥkhai rduḥkhitō bhavitum aśaktō nahi kintu pāpaṁ vinā sarvvaviṣayē vayamiva parīkṣitaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्