Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মাকম্ উপৰি পাপস্যাধিপত্যং পুন ৰ্ন ভৱিষ্যতি, যস্মাদ্ যূযং ৱ্যৱস্থাযা অনাযত্তা অনুগ্ৰহস্য চাযত্তা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মাকম্ উপরি পাপস্যাধিপত্যং পুন র্ন ভৱিষ্যতি, যস্মাদ্ যূযং ৱ্যৱস্থাযা অনাযত্তা অনুগ্রহস্য চাযত্তা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာကမ် ဥပရိ ပါပသျာဓိပတျံ ပုန ရ္န ဘဝိၐျတိ, ယသ္မာဒ် ယူယံ ဝျဝသ္ထာယာ အနာယတ္တာ အနုဂြဟသျ စာယတ္တာ အဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:14
25 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|


sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|


mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


ataḥ putrō yadi yuṣmān mōcayati tarhi nitāntamēva mukttā bhaviṣyatha|


ataēva tad yadyanugrahēṇa bhavati tarhi kriyayā na bhavati nō cēd anugrahō'nanugraha ēva, yadi vā kriyayā bhavati tarhyanugrahēṇa na bhavati nō cēt kriyā kriyaiva na bhavati|


ataēva sā pratijñā yad anugrahasya phalaṁ bhavēt tadarthaṁ viśvāsamūlikā yatastathātvē tadvaṁśasamudāyaṁ prati arthatō yē vyavasthayā tadvaṁśasambhavāḥ kēvalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsēna tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|


ēkō'parādhō yadvat sarvvamānavānāṁ daṇḍagāmī mārgō 'bhavat tadvad ēkaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga ēva|


aparañca kutsitābhilāṣāाn pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|


kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|


hē bhrātr̥gaṇa śarīrasya vayamadhamarṇā na bhavāmō'taḥ śārīrikācārō'smābhi rna karttavyaḥ|


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


ataēva viśvāsasyānāgatasamayē vayaṁ vyavasthādhīnāḥ santō viśvāsasyōdayaṁ yāvad ruddhā ivārakṣyāmahē|


hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha?


yūyaṁ yadyātmanā vinīyadhvē tarhi vyavasthāyā adhīnā na bhavatha|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्