Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 aparam ēkasya janasyājñālaṅghanād yathā bahavō 'parādhinō jātāstadvad ēkasyājñācaraṇād bahavaḥ sapuṇyīkr̥tā bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰম্ একস্য জনস্যাজ্ঞালঙ্ঘনাদ্ যথা বহৱো ঽপৰাধিনো জাতাস্তদ্ৱদ্ একস্যাজ্ঞাচৰণাদ্ বহৱঃ সপুণ্যীকৃতা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরম্ একস্য জনস্যাজ্ঞালঙ্ঘনাদ্ যথা বহৱো ঽপরাধিনো জাতাস্তদ্ৱদ্ একস্যাজ্ঞাচরণাদ্ বহৱঃ সপুণ্যীকৃতা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမ် ဧကသျ ဇနသျာဇ္ဉာလင်္ဃနာဒ် ယထာ ဗဟဝေါ 'ပရာဓိနော ဇာတာသ္တဒွဒ် ဧကသျာဇ္ဉာစရဏာဒ် ဗဟဝး သပုဏျီကၖတာ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparam Ekasya janasyAjnjAlagghanAd yathA bahavO 'parAdhinO jAtAstadvad EkasyAjnjAcaraNAd bahavaH sapuNyIkRtA bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:19
10 अन्तरसन्दर्भाः  

īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati|


tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|


kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|


ēkō'parādhō yadvat sarvvamānavānāṁ daṇḍagāmī mārgō 'bhavat tadvad ēkaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga ēva|


yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|


tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,


itthaṁ naramūrttim āśritya namratāṁ svīkr̥tya mr̥tyōrarthataḥ kruśīyamr̥tyōrēva bhōgāyājñāgrāhī babhūva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्