Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tat kēvalaṁ nahi kintu yēna mēlanam alabhāmahi tēnāsmākaṁ prabhuṇā yīśukhrīṣṭēna sāmpratam īśvarē samānandāmaśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তৎ কেৱলং নহি কিন্তু যেন মেলনম্ অলভামহি তেনাস্মাকং প্ৰভুণা যীশুখ্ৰীষ্টেন সাম্প্ৰতম্ ঈশ্ৱৰে সমানন্দামশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তৎ কেৱলং নহি কিন্তু যেন মেলনম্ অলভামহি তেনাস্মাকং প্রভুণা যীশুখ্রীষ্টেন সাম্প্রতম্ ঈশ্ৱরে সমানন্দামশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတ် ကေဝလံ နဟိ ကိန္တု ယေန မေလနမ် အလဘာမဟိ တေနာသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေန သာမ္ပြတမ် ဤၑွရေ သမာနန္ဒာမၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tat kEvalaM nahi kintu yEna mElanam alabhAmahi tEnAsmAkaM prabhuNA yIzukhrISTEna sAmpratam IzvarE samAnandAmazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:11
28 अन्तरसन्दर्भाः  

tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|


tathāpi yē yē tamagr̥hlan arthāt tasya nāmni vyaśvasan tēbhya īśvarasya putrā bhavitum adhikāram adadāt|


tēṣāṁ nigrahēṇa yadīśvarēṇa saha jagatō janānāṁ mēlanaṁ jātaṁ tarhi tēṣām anugr̥hītatvaṁ mr̥tadēhē yathā jīvanalābhastadvat kiṁ na bhaviṣyati?


paśya tvaṁ svayaṁ yihūdīti vikhyātō vyavasthōpari viśvāsaṁ karōṣi,


viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|


phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|


tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


kēvalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


aparamapi vadāmi svamanō'bhilāṣata īśvarēṇa yannirūpitaṁ tat karmmatō nahi kintvāhvayitu rjātamētad yathā siddhyati


yad dhanyavādapātram asmābhi rdhanyaṁ gadyatē tat kiṁ khrīṣṭasya śōṇitasya sahabhāgitvaṁ nahi? yaśca pūpō'smābhi rbhajyatē sa kiṁ khrīṣṭasya vapuṣaḥ sahabhāgitvaṁ nahi?


prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata|


idānīm īśvaraṁ jñātvā yadi vēśvarēṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punastēṣāṁ dāsā bhavitumicchatha?


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


hē bhrātaraḥ, śēṣē vadāmi yūyaṁ prabhāvānandata| punaḥ punarēkasya vacō lēkhanaṁ mama klēśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|


atō yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādr̥g gr̥hītavantastādr̥k tam anucarata|


yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्