Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কেনাপি প্ৰকাৰেণ নহি| যদ্যপি সৰ্ৱ্ৱে মনুষ্যা মিথ্যাৱাদিনস্তথাপীশ্ৱৰঃ সত্যৱাদী| শাস্ত্ৰে যথা লিখিতমাস্তে, অতস্ত্ৱন্তু স্ৱৱাক্যেন নিৰ্দ্দোষো হি ভৱিষ্যসি| ৱিচাৰে চৈৱ নিষ্পাপো ভৱিষ্যসি ন সংশযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কেনাপি প্রকারেণ নহি| যদ্যপি সর্ৱ্ৱে মনুষ্যা মিথ্যাৱাদিনস্তথাপীশ্ৱরঃ সত্যৱাদী| শাস্ত্রে যথা লিখিতমাস্তে, অতস্ত্ৱন্তু স্ৱৱাক্যেন নির্দ্দোষো হি ভৱিষ্যসি| ৱিচারে চৈৱ নিষ্পাপো ভৱিষ্যসি ন সংশযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကေနာပိ ပြကာရေဏ နဟိ၊ ယဒျပိ သရွွေ မနုၐျာ မိထျာဝါဒိနသ္တထာပီၑွရး သတျဝါဒီ၊ ၑာသ္တြေ ယထာ လိခိတမာသ္တေ, အတသ္တွန္တု သွဝါကျေန နိရ္ဒ္ဒေါၐော ဟိ ဘဝိၐျသိ၊ ဝိစာရေ စဲဝ နိၐ္ပာပေါ ဘဝိၐျသိ န သံၑယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:4
33 अन्तरसन्दर्भाः  

manujasuta āgatya bhuktavān pītavāṁśca, tēna lōkā vadanti, paśyata ēṣa bhōktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñāninō jñānavyavahāraṁ nirdōṣaṁ jānanti|


sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|


kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|


īśvarēṇa svīkīyalōkā apasāritā ahaṁ kim īdr̥śaṁ vākyaṁ bravīmi? tanna bhavatu yatō'hamapi binyāmīnagōtrīya ibrāhīmavaṁśīya isrāyēlīyalōkō'smi|


patanārthaṁ tē skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyōginaḥ karttuṁ tēṣāṁ patanād itaradēśīyalōkaiḥ paritrāṇaṁ prāptaṁ|


tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|


kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|


pāpaṁ prati mr̥tā vayaṁ punastasmin katham jīviṣyāmaḥ?


tarhi yat svayaṁ hitakr̥t tat kiṁ mama mr̥tyujanakam abhavat? nētthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśatē tathā nidēśēna pāpaṁ yadatīva pātakamiva prakāśatē tadarthaṁ hitōpāyēna mama maraṇam ajanayat|


tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? nētthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvēdaṁ; kiñca lōbhaṁ mā kārṣīriti cēd vyavasthāgranthē likhitaṁ nābhaviṣyat tarhi lōbhaḥ kimbhūtastadahaṁ nājñāsyaṁ|


tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu|


yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahr̥tya vēśyāyā aṅgāni kiṁ kāriṣyantē? tanna bhavatu|


yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē|


parantu yīśunā puṇyaprāptayē yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|


ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭō nirarthakamamriyata|


kintu yēnāhaṁ saṁsārāya hataḥ saṁsārō'pi mahyaṁ hatastadasmatprabhō ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|


aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|


yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|


ataēva yasmin anr̥takathanam īśvarasya na sādhyaṁ tādr̥śēnācalēna viṣayadvayēna sammukhastharakṣāsthalasya prāptayē palāyitānām asmākaṁ sudr̥ḍhā sāntvanā jāyatē|


īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्