Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 ataēva vyavasthānurūpāḥ kriyā vinā kēvalēna viśvāsēna mānavaḥ sapuṇyīkr̥tō bhavituṁ śaknōtītyasya rāddhāntaṁ darśayāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ ৱ্যৱস্থানুৰূপাঃ ক্ৰিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য ৰাদ্ধান্তং দৰ্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ ৱ্যৱস্থানুরূপাঃ ক্রিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য রাদ্ধান্তং দর্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ ဝျဝသ္ထာနုရူပါး ကြိယာ ဝိနာ ကေဝလေန ဝိၑွာသေန မာနဝး သပုဏျီကၖတော ဘဝိတုံ ၑက္နောတီတျသျ ရာဒ္ဓါန္တံ ဒရ္ၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:28
20 अन्तरसन्दर्भाः  

yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti|


yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|


varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|


kintu yaḥ pāpinaṁ sapuṇyīkarōti tasmin viśvāsinaḥ karmmahīnasya janasya yō viśvāsaḥ sa puṇyārthaṁ gaṇyō bhavati|


viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|


itthaṁ vayaṁ yad viśvāsēna sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān nētuṁ vyavasthāgrathō'smākaṁ vinētā babhūva|


īśvarō bhinnajātīyān viśvāsēna sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvattō bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


tat karmmaṇāṁ phalam api nahi, ataḥ kēnāpi na ślāghitavyaṁ|


yatō hētōrahaṁ yat khrīṣṭaṁ labhēya vyavasthātō jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭē viśvasanāt labhyaṁ yat puṇyam īśvarēṇa viśvāsaṁ dr̥ṣṭvā dīyatē tadēva dhārayan yat khrīṣṭē vidyēya tadarthaṁ tasyānurōdhāt sarvvēṣāṁ kṣatiṁ svīkr̥tya tāni sarvvāṇyavakarāniva manyē|


itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ|


kiñca kaścid idaṁ vadiṣyati tava pratyayō vidyatē mama ca karmmāṇi vidyantē, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|


kintu hē nirbbōdhamānava, karmmahīnaḥ pratyayō mr̥ta ēvāstyētad avagantuṁ kim icchasi?


paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyatē na caikākinā pratyayēna|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्