Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱিমাৰ্গগামিনঃ সৰ্ৱ্ৱে সৰ্ৱ্ৱে দুষ্কৰ্ম্মকাৰিণঃ| একো জনোপি নো তেষাং সাধুকৰ্ম্ম কৰোতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱিমার্গগামিনঃ সর্ৱ্ৱে সর্ৱ্ৱে দুষ্কর্ম্মকারিণঃ| একো জনোপি নো তেষাং সাধুকর্ম্ম করোতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝိမာရ္ဂဂါမိနး သရွွေ သရွွေ ဒုၐ္ကရ္မ္မကာရိဏး၊ ဧကော ဇနောပိ နော တေၐာံ သာဓုကရ္မ္မ ကရောတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vimArgagAminaH sarvvE sarvvE duSkarmmakAriNaH| EkO janOpi nO tESAM sAdhukarmma karOti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:12
22 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata|


tathā jñānīśvarajñānī mānavaḥ kōpi nāsti hi|


tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat|


tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|


sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्