Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 śāstrē yathā likhati "bhinnadēśināṁ samīpē yuṣmākaṁ dōṣād īśvarasya nāmnō nindā bhavati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 শাস্ত্ৰে যথা লিখতি "ভিন্নদেশিনাং সমীপে যুষ্মাকং দোষাদ্ ঈশ্ৱৰস্য নাম্নো নিন্দা ভৱতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 শাস্ত্রে যথা লিখতি "ভিন্নদেশিনাং সমীপে যুষ্মাকং দোষাদ্ ঈশ্ৱরস্য নাম্নো নিন্দা ভৱতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ၑာသ္တြေ ယထာ လိခတိ "ဘိန္နဒေၑိနာံ သမီပေ ယုၐ္မာကံ ဒေါၐာဒ် ဤၑွရသျ နာမ္နော နိန္ဒာ ဘဝတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 zAstrE yathA likhati "bhinnadEzinAM samIpE yuSmAkaM dOSAd Izvarasya nAmnO nindA bhavati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:24
11 अन्तरसन्दर्भाः  

vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati|


atō mamēcchēyaṁ yuvatyō vidhavā vivāhaṁ kurvvatām apatyavatyō bhavantu gr̥hakarmma kurvvatāñcētthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


yāvantō lōkā yugadhāriṇō dāsāḥ santi tē svasvasvāminaṁ pūrṇasamādarayōgyaṁ manyantāṁ nō cēd īśvarasya nāmna upadēśasya ca nindā sambhaviṣyati|


vinītiṁ śucitvaṁ gr̥hiṇītvaṁ saujanyaṁ svāminighnañcādiśēyustathā tvayā kathyatāṁ|


nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē|


tatō 'nēkēṣu tēṣāṁ vināśakamārgaṁ gatēṣu tēbhyaḥ satyamārgasya nindā sambhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्