Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 tathā paradāragamanaṁ pratiṣēdhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādvēṣī san kiṁ mandirasya dravyāṇi harasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তথা পৰদাৰগমনং প্ৰতিষেধন্ স্ৱযং কিং পৰদাৰান্ গচ্ছসি? তথা ৎৱং স্ৱযং প্ৰতিমাদ্ৱেষী সন্ কিং মন্দিৰস্য দ্ৰৱ্যাণি হৰসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তথা পরদারগমনং প্রতিষেধন্ স্ৱযং কিং পরদারান্ গচ্ছসি? তথা ৎৱং স্ৱযং প্রতিমাদ্ৱেষী সন্ কিং মন্দিরস্য দ্রৱ্যাণি হরসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တထာ ပရဒါရဂမနံ ပြတိၐေဓန် သွယံ ကိံ ပရဒါရာန် ဂစ္ဆသိ? တထာ တွံ သွယံ ပြတိမာဒွေၐီ သန် ကိံ မန္ဒိရသျ ဒြဝျာဏိ ဟရသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAn gacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasya dravyANi harasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:22
14 अन्तरसन्दर्भाः  

tadā sa pratyuktavān, duṣṭō vyabhicārī ca vaṁśō lakṣma mr̥gayatē, kintu bhaviṣyadvādinō yūnasō lakṣma vihāyānyat kimapi lakṣma tē na pradarśayiṣyantē|


ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|


lōkānupadiśan jagāda, mama gr̥haṁ sarvvajātīyānāṁ prārthanāgr̥ham iti nāmnā prathitaṁ bhaviṣyati ētat kiṁ śāstrē likhitaṁ nāsti? kintu yūyaṁ tadēva cōrāṇāṁ gahvaraṁ kurutha|


yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti|


aparañca yuṣmākaṁ prēma kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad r̥tīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्