Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣēdhavyavasthāṁ pracārayan tvaṁ kiṁ svayamēva cōrayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পৰান্ শিক্ষযন্ স্ৱযং স্ৱং কিং ন শিক্ষযসি? ৱস্তুতশ্চৌৰ্য্যনিষেধৱ্যৱস্থাং প্ৰচাৰযন্ ৎৱং কিং স্ৱযমেৱ চোৰযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পরান্ শিক্ষযন্ স্ৱযং স্ৱং কিং ন শিক্ষযসি? ৱস্তুতশ্চৌর্য্যনিষেধৱ্যৱস্থাং প্রচারযন্ ৎৱং কিং স্ৱযমেৱ চোরযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပရာန် ၑိက္ၐယန် သွယံ သွံ ကိံ န ၑိက္ၐယသိ? ဝသ္တုတၑ္စော်ရျျနိၐေဓဝျဝသ္ထာံ ပြစာရယန် တွံ ကိံ သွယမေဝ စောရယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 parAn zikSayan svayaM svaM kiM na zikSayasi? vastutazcauryyaniSEdhavyavasthAM pracArayan tvaM kiM svayamEva cOrayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:21
16 अन्तरसन्दर्भाः  

aparaṁ tānuvāca, ēṣā lipirāstē, "mama gr̥haṁ prārthanāgr̥hamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kr̥tavantaḥ|


tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅguुlyāpi tān bhārān na spr̥śatha|


yō dāsaḥ prabhēाrājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;


tadā sa jagāda, rē duṣṭadāsa tava vākyēna tvāṁ dōṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadēva gr̥hlāmi, yadahaṁ nāvapañca tadēva chinadmi, ētādr̥śaḥ kr̥paṇōhamiti yadi tvaṁ jānāsi,


tadā sō'vādīd hē cikitsaka svamēva svasthaṁ kuru kapharnāhūmi yadyat kr̥tavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadēśē kuru kathāmētāṁ yūyamēvāvaśyaṁ māṁ vadiṣyatha|


itarān prati susaṁvādaṁ ghōṣayitvāhaṁ yat svayamagrāhyō na bhavāmi tadarthaṁ dēham āhanmi vaśīkurvvē ca|


tē tvakchēdagrāhiṇō'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchēdam icchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्