Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 kintvētādr̥gācāribhyō yaṁ daṇḍam īśvarō niścinōti sa yathārtha iti vayaṁ jānīmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किन्त्वेतादृगाचारिभ्यो यं दण्डम् ईश्वरो निश्चिनोति स यथार्थ इति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিন্ত্ৱেতাদৃগাচাৰিভ্যো যং দণ্ডম্ ঈশ্ৱৰো নিশ্চিনোতি স যথাৰ্থ ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিন্ত্ৱেতাদৃগাচারিভ্যো যং দণ্ডম্ ঈশ্ৱরো নিশ্চিনোতি স যথার্থ ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိန္တွေတာဒၖဂါစာရိဘျော ယံ ဒဏ္ဍမ် ဤၑွရော နိၑ္စိနောတိ သ ယထာရ္ထ ဣတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sa yathArtha iti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:2
27 अन्तरसन्दर्भाः  

yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


ataēva hē mānuṣa tvaṁ yādr̥gācāriṇō dūṣayasi svayaṁ yadi tādr̥gācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyasē?


tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?


tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu|


varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ|


vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्