Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যস্মিন্ দিনে মযা প্ৰকাশিতস্য সুসংৱাদস্যানুসাৰাদ্ ঈশ্ৱৰো যীশুখ্ৰীষ্টেন মানুষাণাম্ অন্তঃকৰণানাং গূঢাভিপ্ৰাযান্ ধৃৎৱা ৱিচাৰযিষ্যতি তস্মিন্ ৱিচাৰদিনে তৎ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যস্মিন্ দিনে মযা প্রকাশিতস্য সুসংৱাদস্যানুসারাদ্ ঈশ্ৱরো যীশুখ্রীষ্টেন মানুষাণাম্ অন্তঃকরণানাং গূঢাভিপ্রাযান্ ধৃৎৱা ৱিচারযিষ্যতি তস্মিন্ ৱিচারদিনে তৎ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယသ္မိန် ဒိနေ မယာ ပြကာၑိတသျ သုသံဝါဒသျာနုသာရာဒ် ဤၑွရော ယီၑုခြီၐ္ဋေန မာနုၐာဏာမ် အန္တးကရဏာနာံ ဂူဎာဘိပြာယာန် ဓၖတွာ ဝိစာရယိၐျတိ တသ္မိန် ဝိစာရဒိနေ တတ် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:16
31 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


yanna prakāśayiṣyatē tādr̥g aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyatē tādr̥g gr̥ptaṁ vastu kimapi nāsti|


yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gr̥hlāti, anyastaṁ dōṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā caramē'nhi taṁ dōṣiṇaṁ kariṣyati|


jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat|


yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē,


tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?


itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagatō vicārayitā bhaviṣyati?


hē bhrātaraḥ, yaḥ susaṁvādō mayā yuṣmatsamīpē nivēditō yūyañca yaṁ gr̥hītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


hē bhrātaraḥ, mayā yaḥ susaṁvādō ghōṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|


tathā saccidānandēśvarasya yō vibhavayuktaḥ susaṁvādō mayi samarpitastadanuyāyihitōpadēśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavasthēti tadgrāhiṇā jñātavyaṁ|


mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mr̥tagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|


īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|


śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|


aparaṁ yathā mānuṣasyaikakr̥tvō maraṇaṁ tat paścād vicārō nirūpitō'sti,


kintu yō jīvatāṁ mr̥tānāñca vicāraṁ karttum udyatō'sti tasmai tairuttaraṁ dāyiṣyatē|


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्