Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 alabdhavyavasthāśāstrai ryaiḥ pāpāni kr̥tāni vyavasthāśāstrālabdhatvānurūpastēṣāṁ vināśō bhaviṣyati; kintu labdhavyavasthāśāstrā yē pāpānyakurvvan vyavasthānusārādēva tēṣāṁ vicārō bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অলব্ধৱ্যৱস্থাশাস্ত্ৰৈ ৰ্যৈঃ পাপানি কৃতানি ৱ্যৱস্থাশাস্ত্ৰালব্ধৎৱানুৰূপস্তেষাং ৱিনাশো ভৱিষ্যতি; কিন্তু লব্ধৱ্যৱস্থাশাস্ত্ৰা যে পাপান্যকুৰ্ৱ্ৱন্ ৱ্যৱস্থানুসাৰাদেৱ তেষাং ৱিচাৰো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অলব্ধৱ্যৱস্থাশাস্ত্রৈ র্যৈঃ পাপানি কৃতানি ৱ্যৱস্থাশাস্ত্রালব্ধৎৱানুরূপস্তেষাং ৱিনাশো ভৱিষ্যতি; কিন্তু লব্ধৱ্যৱস্থাশাস্ত্রা যে পাপান্যকুর্ৱ্ৱন্ ৱ্যৱস্থানুসারাদেৱ তেষাং ৱিচারো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အလဗ္ဓဝျဝသ္ထာၑာသ္တြဲ ရျဲး ပါပါနိ ကၖတာနိ ဝျဝသ္ထာၑာသ္တြာလဗ္ဓတွာနုရူပသ္တေၐာံ ဝိနာၑော ဘဝိၐျတိ; ကိန္တု လဗ္ဓဝျဝသ္ထာၑာသ္တြာ ယေ ပါပါနျကုရွွန် ဝျဝသ္ထာနုသာရာဒေဝ တေၐာံ ဝိစာရော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:12
23 अन्तरसन्दर्भाः  

tasmādahaṁ yuṣmān vadāmi, vicāradinē yuṣmākaṁ daśātaḥ sōrasīdōnō rdaśā sahyatarā bhaviṣyati|


kintvahaṁ yuṣmān vadāmi, vicāradinē tava daṇḍataḥ sidōmō daṇḍō sahyatarō bhaviṣyati|


tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|


yē janā ētādr̥śaṁ karmma kurvvanti taēva mr̥tiyōgyā īśvarasya vicāramīdr̥śaṁ jñātvāpi ta ētādr̥śaṁ karmma svayaṁ kurvvanti kēvalamiti nahi kintu tādr̥śakarmmakāriṣu lōkēṣvapi prīyantē|


adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


yē cālabdhavyavasthāstān yat pratipadyē tadartham īśvarasya sākṣād alabdhavyavasthō na bhūtvā khrīṣṭēna labdhavyavasthō yō'haṁ sō'ham alabdhavyavasthānāṁ kr̥tē'labdhavyavastha ivābhavaṁ|


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


yatō yaḥ kaścit kr̥tsnāṁ vyavasthāṁ pālayati sa yadyēkasmin vidhau skhalati tarhi sarvvēṣām aparādhī bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्