Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে পৰদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তৰদানায পন্থা নাস্তি যতো যস্মাৎ কৰ্ম্মণঃ পৰস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচৰসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে পরদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তরদানায পন্থা নাস্তি যতো যস্মাৎ কর্ম্মণঃ পরস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচরসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပရဒူၐက မနုၐျ ယး ကၑ္စန တွံ ဘဝသိ တဝေါတ္တရဒါနာယ ပန္ထာ နာသ္တိ ယတော ယသ္မာတ် ကရ္မ္မဏး ပရသ္တွယာ ဒူၐျတေ တသ္မာတ် တွမပိ ဒူၐျသေ, ယတသ္တံ ဒူၐယန္နပိ တွံ တဒွဒ် အာစရသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:1
20 अन्तरसन्दर्भाः  

kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?


tadā sa jagāda, rē duṣṭadāsa tava vākyēna tvāṁ dōṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadēva gr̥hlāmi, yadahaṁ nāvapañca tadēva chinadmi, ētādr̥śaḥ kr̥paṇōhamiti yadi tvaṁ jānāsi,


aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|


yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|


kintvētādr̥gācāribhyō yaṁ daṇḍam īśvarō niścinōti sa yathārtha iti vayaṁ jānīmaḥ|


ataēva hē mānuṣa tvaṁ yādr̥gācāriṇō dūṣayasi svayaṁ yadi tādr̥gācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyasē?


anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|


hē īśvarasya pratipakṣa martya tvaṁ kaḥ? ētādr̥śaṁ māṁ kutaḥ sr̥ṣṭavān? iti kathāṁ sr̥ṣṭavastu sraṣṭrē kiṁ kathayiṣyati?


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


hē nāri tava bharttuḥ paritrāṇaṁ tvattō bhaviṣyati na vēti tvayā kiṁ jñāyatē? hē nara tava jāyāyāḥ paritrāṇaṁ tvattēा bhaviṣyati na vēti tvayā kiṁ jñāyatē?


kintu hē nirbbōdhamānava, karmmahīnaḥ pratyayō mr̥ta ēvāstyētad avagantuṁ kim icchasi?


hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्