Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 aparaṁ prabhōrabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং প্ৰভোৰভিৰুচিতং ৰূফং মম ধৰ্ম্মমাতা যা তস্য মাতা তামপি নমস্কাৰং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং প্রভোরভিরুচিতং রূফং মম ধর্ম্মমাতা যা তস্য মাতা তামপি নমস্কারং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ပြဘောရဘိရုစိတံ ရူဖံ မမ ဓရ္မ္မမာတာ ယာ တသျ မာတာ တာမပိ နမသ္ကာရံ ဝဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM prabhOrabhirucitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:13
12 अन्तरसन्दर्भाः  

ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|


tataḥ paraṁ sēkandarasya ruphasya ca pitā śimōnnāmā kurīṇīyalōka ēkaḥ kutaścid grāmādētya pathi yāti taṁ tē yīśōḥ kruśaṁ vōḍhuṁ balād dadhnuḥ|


yaḥ kaścid īśvarasyēṣṭāṁ kriyāṁ karōti sa ēva mama bhrātā bhaginī mātā ca|


yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|


śiṣyantvavadat, ēnāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagr̥haṁ nītavān|


aparaṁ prabhōḥ sēvāyāṁ pariśramakāriṇyau truphēnātruphōṣē mama namaskāraṁ vadata, tathā prabhōḥ sēvāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|


aparam asuṁkr̥taṁ phligōnaṁ harmmaṁ pātrabaṁ harmmim ētēṣāṁ saṅgibhrātr̥gaṇañca namaskāraṁ jñāpayadhvaṁ|


vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca


hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān


vr̥ddhāḥ striyaśca mātr̥niva yuvatīśca pūrṇaśucitvēna bhaginīriva vinayasva|


hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्