Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তস্য দযালুৎৱাচ্চ ভিন্নজাতীযা যদ্ ঈশ্ৱৰস্য গুণান্ কীৰ্ত্তযেযুস্তদৰ্থং যীশুঃ খ্ৰীষ্টস্ত্ৱক্ছেদনিযমস্য নিঘ্নোঽভৱদ্ ইত্যহং ৱদামি| যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পৰিগাস্যামি তৱ নাম্নি পৰেশ্ৱৰ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তস্য দযালুৎৱাচ্চ ভিন্নজাতীযা যদ্ ঈশ্ৱরস্য গুণান্ কীর্ত্তযেযুস্তদর্থং যীশুঃ খ্রীষ্টস্ত্ৱক্ছেদনিযমস্য নিঘ্নোঽভৱদ্ ইত্যহং ৱদামি| যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পরিগাস্যামি তৱ নাম্নি পরেশ্ৱর||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တသျ ဒယာလုတွာစ္စ ဘိန္နဇာတီယာ ယဒ် ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယေယုသ္တဒရ္ထံ ယီၑုး ခြီၐ္ဋသ္တွက္ဆေဒနိယမသျ နိဃ္နော'ဘဝဒ် ဣတျဟံ ဝဒါမိ၊ ယထာ လိခိတမ် အာသ္တေ, အတော'ဟံ သမ္မုခေ တိၐ္ဌန် ဘိန္နဒေၑနိဝါသိနာံ၊ သ္တုဝံသ္တွာံ ပရိဂါသျာမိ တဝ နာမ္နိ ပရေၑွရ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tasya dayAlutvAcca bhinnajAtIyA yad Izvarasya guNAn kIrttayEyustadarthaM yIzuH khrISTastvakchEdaniyamasya nighnO'bhavad ityahaM vadAmi| yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:9
6 अन्तरसन्दर्भाः  

mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēṇa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣirē ca|


ataēva pūrvvam īśvarē'viśvāsinaḥ santō'pi yūyaṁ yadvat samprati tēṣām aviśvāsakāraṇād īśvarasya kr̥pāpātrāṇi jātāstadvad


sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्