Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ ঈশ্ৱৰস্য মহিম্নঃ প্ৰকাশাৰ্থং খ্ৰীষ্টো যথা যুষ্মান্ প্ৰত্যগৃহ্লাৎ তথা যুষ্মাকমপ্যেকো জনোঽন্যজনং প্ৰতিগৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ ঈশ্ৱরস্য মহিম্নঃ প্রকাশার্থং খ্রীষ্টো যথা যুষ্মান্ প্রত্যগৃহ্লাৎ তথা যুষ্মাকমপ্যেকো জনোঽন্যজনং প্রতিগৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဤၑွရသျ မဟိမ္နး ပြကာၑာရ္ထံ ခြီၐ္ဋော ယထာ ယုၐ္မာန် ပြတျဂၖဟ္လာတ် တထာ ယုၐ္မာကမပျေကော ဇနော'နျဇနံ ပြတိဂၖဟ္လာတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:7
15 अन्तरसन्दर्भाः  

yō yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprērakasyātithyaṁ vidadhāti|


yaḥ kaścidīdr̥śasya kasyāpi bālasyātithyaṁ karōti sa mamātithyaṁ karōti; yaḥ kaścinmamātithyaṁ karōti sa kēvalam mamātithyaṁ karōti tanna matprērakasyāpyātithyaṁ karōti|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ ēṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kr̥tvā taiḥ sārddhaṁ bhuṁktē|


yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|


tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||


aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


yūyam ēkaikasyācaraṇaṁ sahadhvaṁ yēna ca yasya kimapyaparādhyatē tasya taṁ dōṣaṁ sa kṣamatāṁ, khrīṣṭō yuṣmākaṁ dōṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्