Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰঞ্চ ৱযং যৎ সহিষ্ণুতাসান্ত্ৱনযো ৰ্জনকেন শাস্ত্ৰেণ প্ৰত্যাশাং লভেমহি তন্নিমিত্তং পূৰ্ৱ্ৱকালে লিখিতানি সৰ্ৱ্ৱৱচনান্যস্মাকম্ উপদেশাৰ্থমেৱ লিলিখিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরঞ্চ ৱযং যৎ সহিষ্ণুতাসান্ত্ৱনযো র্জনকেন শাস্ত্রেণ প্রত্যাশাং লভেমহি তন্নিমিত্তং পূর্ৱ্ৱকালে লিখিতানি সর্ৱ্ৱৱচনান্যস্মাকম্ উপদেশার্থমেৱ লিলিখিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရဉ္စ ဝယံ ယတ် သဟိၐ္ဏုတာသာန္တွနယော ရ္ဇနကေန ၑာသ္တြေဏ ပြတျာၑာံ လဘေမဟိ တန္နိမိတ္တံ ပူရွွကာလေ လိခိတာနိ သရွွဝစနာနျသ္မာကမ် ဥပဒေၑာရ္ထမေဝ လိလိခိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENa pratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAni sarvvavacanAnyasmAkam upadEzArthamEva lilikhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:4
17 अन्तरसन्दर्भाः  

aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्