Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতএৱ যূযং পৱিত্ৰস্যাত্মনঃ প্ৰভাৱাদ্ যৎ সম্পূৰ্ণাং প্ৰত্যাশাং লপ্স্যধ্ৱে তদৰ্থং তৎপ্ৰত্যাশাজনক ঈশ্ৱৰঃ প্ৰত্যযেন যুষ্মান্ শান্ত্যানন্দাভ্যাং সম্পূৰ্ণান্ কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতএৱ যূযং পৱিত্রস্যাত্মনঃ প্রভাৱাদ্ যৎ সম্পূর্ণাং প্রত্যাশাং লপ্স্যধ্ৱে তদর্থং তৎপ্রত্যাশাজনক ঈশ্ৱরঃ প্রত্যযেন যুষ্মান্ শান্ত্যানন্দাভ্যাং সম্পূর্ণান্ করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတဧဝ ယူယံ ပဝိတြသျာတ္မနး ပြဘာဝါဒ် ယတ် သမ္ပူရ္ဏာံ ပြတျာၑာံ လပ္သျဓွေ တဒရ္ထံ တတ္ပြတျာၑာဇနက ဤၑွရး ပြတျယေန ယုၐ္မာန် ၑာန္တျာနန္ဒာဘျာံ သမ္ပူရ္ဏာန် ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:13
21 अन्तरसन्दर्भाः  

manōduḥkhinō mā bhūta; īśvarē viśvasita mayi ca viśvasita|


ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|


kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;


aparaṁ yuṣmākaṁ viśvāsō yat mānuṣikajñānasya phalaṁ na bhavēt kintvīśvarīyaśaktēḥ phalaṁ bhavēt,


aparam īśvarō yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tēna yūyaṁ sarvvaviṣayē yathēṣṭaṁ prāpya sarvvēṇa satkarmmaṇā bahuphalavantō bhaviṣyatha|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


asmākaṁ tātasyēśvarasya prabhō ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē|


asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmēḥ prabhō ryīśukhrīṣṭasya cājñānusāratō yīśukhrīṣṭasya prēritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|


aparaṁ yuṣmākam ēkaikō janō yat pratyāśāpūraṇārthaṁ śēṣaṁ yāvat tamēva yatnaṁ prakāśayēdityaham icchāmi|


yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्