Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে পৰদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্ৰভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱৰস্তং পদস্থং কৰ্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে পরদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্রভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱরস্তং পদস্থং কর্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ပရဒါသသျ ဒူၐယိတသ္တွံ ကး? နိဇပြဘေား သမီပေ တေန ပဒသ္ထေန ပဒစျုတေန ဝါ ဘဝိတဝျံ သ စ ပဒသ္ထ ဧဝ ဘဝိၐျတိ ယတ ဤၑွရသ္တံ ပဒသ္ထံ ကရ္တ္တုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:4
19 अन्तरसन्दर्भाः  

ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi?


aparañca tē yadyapratyayē na tiṣṭhanti tarhi punarapi rōpayiṣyantē yasmāt tān punarapi rōpayitum iśvarasya śaktirāstē|


tarhi yō janaḥ sādhāraṇaṁ dravyaṁ bhuṅktē sa viśēṣadravyabhōktāraṁ nāvajānīyāt tathā viśēṣadravyabhōktāpi sādhāraṇadravyabhōktāraṁ dōṣiṇaṁ na kuryyāt, yasmād īśvarastam agr̥hlāt|


pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē,


hē īśvarasya pratipakṣa martya tvaṁ kaḥ? ētādr̥śaṁ māṁ kutaḥ sr̥ṣṭavān? iti kathāṁ sr̥ṣṭavastu sraṣṭrē kiṁ kathayiṣyati?


tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati|


yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्