Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यदि तव प्रत्ययस्तिष्ठति तर्हीश्वरस्य गोचरे स्वान्तरे तं गोपय; यो जनः स्वमतेन स्वं दोषिणं न करोति स एव धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যদি তৱ প্ৰত্যযস্তিষ্ঠতি তৰ্হীশ্ৱৰস্য গোচৰে স্ৱান্তৰে তং গোপয; যো জনঃ স্ৱমতেন স্ৱং দোষিণং ন কৰোতি স এৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যদি তৱ প্রত্যযস্তিষ্ঠতি তর্হীশ্ৱরস্য গোচরে স্ৱান্তরে তং গোপয; যো জনঃ স্ৱমতেন স্ৱং দোষিণং ন করোতি স এৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယဒိ တဝ ပြတျယသ္တိၐ္ဌတိ တရှီၑွရသျ ဂေါစရေ သွာန္တရေ တံ ဂေါပယ; ယော ဇနး သွမတေန သွံ ဒေါၐိဏံ န ကရောတိ သ ဧဝ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taM gOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:22
13 अन्तरसन्दर्भाः  

īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|


kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|


yatō niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya ētādr̥śō vidyatē kintvadr̥ḍhaviśvāsaḥ kaścidaparō janaḥ kēvalaṁ śākaṁ bhuṅktaṁ|


kintu yaḥ kaścit saṁśayya bhuṅktē'rthāt na pratītya bhuṅktē, sa ēvāvaśyaṁ daṇḍārhō bhaviṣyati, yatō yat pratyayajaṁ nahi tadēva pāpamayaṁ bhavati|


aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittuु sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


yatō yat karmma karōmi tat mama manō'bhimataṁ nahi; aparaṁ yan mama manō'bhimataṁ tanna karōmi kintu yad r̥tīyē tat karōmi|


hā hā yō'haṁ durbhāgyō manujastaṁ mām ētasmān mr̥tāccharīrāt kō nistārayiṣyati?


adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


yuṣmākaṁ madhyē jñānī subōdhaśca ka āstē? tasya karmmāṇi jñānamūlakamr̥dutāyuktānīti sadācārāt sa pramāṇayatu|


hē priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्