Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতএৱ যেনাস্মাকং সৰ্ৱ্ৱেষাং পৰস্পৰম্ ঐক্যং নিষ্ঠা চ জাযতে তদেৱাস্মাভি ৰ্যতিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতএৱ যেনাস্মাকং সর্ৱ্ৱেষাং পরস্পরম্ ঐক্যং নিষ্ঠা চ জাযতে তদেৱাস্মাভি র্যতিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတဧဝ ယေနာသ္မာကံ သရွွေၐာံ ပရသ္ပရမ် အဲကျံ နိၐ္ဌာ စ ဇာယတေ တဒေဝါသ္မာဘိ ရျတိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:19
28 अन्तरसन्दर्भाः  

mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|


lavaṇaṁ bhadraṁ kintu yadi lavaṇē svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prēma kuruta|


yadi bhavituṁ śakyatē tarhi yathāśakti sarvvalōkaiḥ saha nirvvirōdhēna kālaṁ yāpayata|


asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|


māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|


ahamapyātmahitam acēṣṭamānō bahūnāṁ paritrāṇārthaṁ tēṣāṁ hitaṁ cēṣṭamānaḥ sarvvaviṣayē sarvvēṣāṁ tuṣṭikarō bhavāmītyanēnāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāminō bhavata|


hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


kintu yō jana īśvarīyādēśaṁ kathayati sa parēṣāṁ niṣṭhāyai hitōpadēśāya sāntvanāyai ca bhāṣatē|


parabhāṣāvādyātmana ēva niṣṭhāṁ janayati kintvīśvarīyādēśavādī samitē rniṣṭhāṁ janayati|


yuṣmākaṁ sarvvēṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādēśakathanam adhikamapīcchāmi| yataḥ samitē rniṣṭhāyai yēna svavākyānām arthō na kriyatē tasmāt parabhāṣāvādita īśvarīyādēśavādī śrēyān|


aviśvāsī janō yadi vā pr̥thag bhavati tarhi pr̥thag bhavatu; ētēna bhrātā bhaginī vā na nibadhyatē tathāpi vayamīśvarēṇa śāntayē samāhūtāḥ|


dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|


yuṣmākaṁ samīpē vayaṁ puna rdōṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhvē? hē priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭēna sarvvāṇyētāni kathayāmaḥ|


hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|


yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|


iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|


aparañca sarvvaiḥ sārtham ēेkyabhāvaṁ yacca vinā paramēśvarasya darśanaṁ kēnāpi na lapsyatē tat pavitratvaṁ cēṣṭadhvaṁ|


sa tyajēd duṣṭatāmārgaṁ satkriyāñca samācarēt| mr̥gayāṇaśca śāntiṁ sa nityamēvānudhāvatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्