Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 yādr̥śaṁ likhitam āstē, parēśaḥ śapathaṁ kurvvan vākyamētat purāvadat| sarvvō janaḥ samīpē mē jānupātaṁ kariṣyati| jihvaikaikā tathēśasya nighnatvaṁ svīkariṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यादृशं लिखितम् आस्ते, परेशः शपथं कुर्व्वन् वाक्यमेतत् पुरावदत्। सर्व्वो जनः समीपे मे जानुपातं करिष्यति। जिह्वैकैका तथेशस्य निघ्नत्वं स्वीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যাদৃশং লিখিতম্ আস্তে, পৰেশঃ শপথং কুৰ্ৱ্ৱন্ ৱাক্যমেতৎ পুৰাৱদৎ| সৰ্ৱ্ৱো জনঃ সমীপে মে জানুপাতং কৰিষ্যতি| জিহ্ৱৈকৈকা তথেশস্য নিঘ্নৎৱং স্ৱীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যাদৃশং লিখিতম্ আস্তে, পরেশঃ শপথং কুর্ৱ্ৱন্ ৱাক্যমেতৎ পুরাৱদৎ| সর্ৱ্ৱো জনঃ সমীপে মে জানুপাতং করিষ্যতি| জিহ্ৱৈকৈকা তথেশস্য নিঘ্নৎৱং স্ৱীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယာဒၖၑံ လိခိတမ် အာသ္တေ, ပရေၑး ၑပထံ ကုရွွန် ဝါကျမေတတ် ပုရာဝဒတ်၊ သရွွော ဇနး သမီပေ မေ ဇာနုပါတံ ကရိၐျတိ၊ ဇိဟွဲကဲကာ တထေၑသျ နိဃ္နတွံ သွီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:11
15 अन्तरसन्दर्भाः  

yō manujasākṣānmāmaṅgīkurutē tamahaṁ svargasthatātasākṣādaṅgīkariṣyē|


vastutaḥ prabhuṁ yīśuṁ yadi vadanēna svīkarōṣi, tathēśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇēna viśvasiṣi tarhi paritrāṇaṁ lapsyasē|


tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||


yīśurīśvarasya putra ētad yēnāṅgīkriyatē tasmin īśvarastiṣṭhati sa cēśvarē tiṣṭhati|


yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|


aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्