Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰং ভ্ৰাতৃৎৱপ্ৰেম্না পৰস্পৰং প্ৰীযধ্ৱং সমাদৰাদ্ একোঽপৰজনং শ্ৰেষ্ঠং জানীধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরং ভ্রাতৃৎৱপ্রেম্না পরস্পরং প্রীযধ্ৱং সমাদরাদ্ একোঽপরজনং শ্রেষ্ঠং জানীধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရံ ဘြာတၖတွပြေမ္နာ ပရသ္ပရံ ပြီယဓွံ သမာဒရာဒ် ဧကော'ပရဇနံ ၑြေၐ္ဌံ ဇာနီဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:10
30 अन्तरसन्दर्भाः  

kintu yuṣmākaṁ madhyē na tathā bhavēt, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān sēvēta;


asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|


yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|


hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|


aparañca pratyayakārilōkasamūhā ēkamanasa ēkacittībhūya sthitāḥ| tēṣāṁ kēpi nijasampattiṁ svīyāṁ nājānan kintu tēṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyēna sthitāḥ|


asmāt karagrāhiṇē karaṁ datta, tathā śulkagrāhiṇē śulkaṁ datta, aparaṁ yasmād bhētavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|


hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


virōdhād darpād vā kimapi mā kuruta kintu namratayā svēbhyō'parān viśiṣṭān manyadhvaṁ|


vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|


bhrātr̥ṣu prēmakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ yatō yūyaṁ parasparaṁ prēmakaraṇāyēśvaraśikṣitā lōkā ādhvē|


hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|


bhrātr̥ṣu prēma tiṣṭhatu| atithisēvā yuṣmābhi rna vismaryyatāṁ


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|


hē yuvānaḥ, yūyamapi prācīnalōkānāṁ vaśyā bhavata sarvvē ca sarvvēṣāṁ vaśībhūya namratābharaṇēna bhūṣitā bhavata, yataḥ,ātmābhimānilōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ|


īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|


hē priyatamāḥ, asmāsu yadīśvarēṇaitādr̥śaṁ prēma kr̥taṁ tarhi parasparaṁ prēma karttum asmākamapyucitaṁ|


īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्