Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 bhadram, apratyayakāraṇāt tē vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ rōpitō jātastasmād ahaṅkāram akr̥tvā sasādhvasō bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ভদ্ৰম্, অপ্ৰত্যযকাৰণাৎ তে ৱিভিন্না জাতাস্তথা ৱিশ্ৱাসকাৰণাৎ ৎৱং ৰোপিতো জাতস্তস্মাদ্ অহঙ্কাৰম্ অকৃৎৱা সসাধ্ৱসো ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ভদ্রম্, অপ্রত্যযকারণাৎ তে ৱিভিন্না জাতাস্তথা ৱিশ্ৱাসকারণাৎ ৎৱং রোপিতো জাতস্তস্মাদ্ অহঙ্কারম্ অকৃৎৱা সসাধ্ৱসো ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဘဒြမ်, အပြတျယကာရဏာတ် တေ ဝိဘိန္နာ ဇာတာသ္တထာ ဝိၑွာသကာရဏာတ် တွံ ရောပိတော ဇာတသ္တသ္မာဒ် အဟင်္ကာရမ် အကၖတွာ သသာဓွသော ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:20
43 अन्तरसन्दर्भाः  

yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|


kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|


tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|


yata īśvarō yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhānō bhava cēt tvāmapi na sthāpayati|


aparañca yuṣmākaṁ manasāṁ parasparam ēkōbhāvō bhavatu; aparam uccapadam anākāṅkṣya nīcalōkaiḥ sahāpi mārdavam ācarata; svān jñāninō na manyadhvaṁ|


kaścidapi janō yōgyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvarō yasmai pratyayasya yatparimāṇam adadāt sa tadanusāratō yōgyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ēkaikaṁ janam ityājñāpayāmi|


kaiścid aviśvasanē kr̥tē tēṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyatē?


ataēva yaḥ kaścid susthiraṁmanyaḥ sa yanna patēt tatra sāvadhānō bhavatu|


hē bhrātaraḥ, yaḥ susaṁvādō mayā yuṣmatsamīpē nivēditō yūyañca yaṁ gr̥hītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|


yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|


vayaṁ yuṣmākaṁ viśvāsasya niyantārō na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāsē yuṣmākaṁ sthiti rbhavati|


taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,


atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāsē susthirāḥ santastēnaiva nityaṁ dhanyavādaṁ kuruta|


yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|


ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā


hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|


atastē tat sthānaṁ pravēṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahē|


atō vayaṁ tad viśrāmasthānaṁ pravēṣṭuṁ yatāmahai, tadaviśvāsōdāharaṇēna kō'pi na patatu|


phalatastat sthānaṁ kaiścit pravēṣṭavyaṁ kintu yē purā susaṁvādaṁ śrutavantastairaviśvāsāt tanna praviṣṭam,


ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|


tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||


aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|


yaḥ silvānō (manyē) yuṣmākaṁ viśvāsyō bhrātā bhavati tadvārāhaṁ saṁkṣēpēṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa ēvēśvarasya satyō 'nugraha iti pramāṇaṁ dattavān|


atō viśvāsē susthirāstiṣṭhantastēna sārddhaṁ yudhyata, yuṣmākaṁ jagannivāsibhrātr̥ṣvapi tādr̥śāḥ klēśā varttanta iti jānīta|


tayā yātmaślāghā yaśca sukhabhōgaḥ kr̥tastayō rdviguṇau yātanāśōkau tasyai datta, yataḥ sā svakīyāntaḥkaraṇē vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śōkavit|


ahaṁ dhanī samr̥ddhaścāsmi mama kasyāpyabhāvō na bhavatīti tvaṁ vadasi kintu tvamēva duḥkhārttō durgatō daridrō 'ndhō nagnaścāsi tat tvayā nāvagamyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्