Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 kiyatīnāṁ śākhānāṁ chēdanē kr̥tē tvaṁ vanyajitavr̥kṣasya śākhā bhūtvā yadi tacchākhānāṁ sthānē rōpitā sati jitavr̥kṣīyamūlasya rasaṁ bhuṁkṣē,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিযতীনাং শাখানাং ছেদনে কৃতে ৎৱং ৱন্যজিতৱৃক্ষস্য শাখা ভূৎৱা যদি তচ্ছাখানাং স্থানে ৰোপিতা সতি জিতৱৃক্ষীযমূলস্য ৰসং ভুংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিযতীনাং শাখানাং ছেদনে কৃতে ৎৱং ৱন্যজিতৱৃক্ষস্য শাখা ভূৎৱা যদি তচ্ছাখানাং স্থানে রোপিতা সতি জিতৱৃক্ষীযমূলস্য রসং ভুংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိယတီနာံ ၑာခါနာံ ဆေဒနေ ကၖတေ တွံ ဝနျဇိတဝၖက္ၐသျ ၑာခါ ဘူတွာ ယဒိ တစ္ဆာခါနာံ သ္ထာနေ ရောပိတာ သတိ ဇိတဝၖက္ၐီယမူလသျ ရသံ ဘုံက္ၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:17
22 अन्तरसन्दर्भाः  

tasmādahaṁ yuṣmān vadāmi, yuṣmatta īśvarīyarājyamapanīya phalōtpādayitranyajātayē dāyiṣyatē|


ahaṁ satyadrākṣālatāsvarūpō mama pitā tūdyānaparicārakasvarūpañca|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|


yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|


vanyajitavr̥kṣasya śākhā san tvaṁ yadi tataśchinnō rītivyatyayēnōttamajitavr̥kṣē rōेेpitō'bhavastarhi tasya vr̥kṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavr̥kṣē saṁlagituṁ na śaknuvanti?


āvāṁ janmanā yihūdinau bhavāvō bhinnajātīyau pāpinau na bhavāvaḥ


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


sa ca yuṣmān aparādhaiḥ śārīrikātvakchēdēna ca mr̥tān dr̥ṣṭvā tēna sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,


tāvēva jagadīśvarasyāntikē tiṣṭhantau jitavr̥kṣau dīpavr̥kṣau ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्