Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 īśvarēṇa svīkīyalōkā apasāritā ahaṁ kim īdr̥śaṁ vākyaṁ bravīmi? tanna bhavatu yatō'hamapi binyāmīnagōtrīya ibrāhīmavaṁśīya isrāyēlīyalōkō'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰেণ স্ৱীকীযলোকা অপসাৰিতা অহং কিম্ ঈদৃশং ৱাক্যং ব্ৰৱীমি? তন্ন ভৱতু যতোঽহমপি বিন্যামীনগোত্ৰীয ইব্ৰাহীমৱংশীয ইস্ৰাযেলীযলোকোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরেণ স্ৱীকীযলোকা অপসারিতা অহং কিম্ ঈদৃশং ৱাক্যং ব্রৱীমি? তন্ন ভৱতু যতোঽহমপি বিন্যামীনগোত্রীয ইব্রাহীমৱংশীয ইস্রাযেলীযলোকোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရေဏ သွီကီယလောကာ အပသာရိတာ အဟံ ကိမ် ဤဒၖၑံ ဝါကျံ ဗြဝီမိ? တန္န ဘဝတု ယတော'ဟမပိ ဗိနျာမီနဂေါတြီယ ဣဗြာဟီမဝံၑီယ ဣသြာယေလီယလောကော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:1
17 अन्तरसन्दर्भाः  

sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|


paścāt sō'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādēśasya tārṣanagaraṁ mama janmabhūmiḥ,ētannagarīyasya gamilīyēlanāmnō'dhyāpakasya śiṣyō bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusārēṇa sampūrṇarūpēṇa śikṣitō'bhavam idānīntanā yūyaṁ yādr̥śā bhavatha tādr̥śō'hamapīśvarasēvāyām udyōgī jātaḥ|


ahaṁ yirūśālamnagarē svadēśīyalōkānāṁ madhyē tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalōkāḥ sarvvē vidanti|


patanārthaṁ tē skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyōginaḥ karttuṁ tēṣāṁ patanād itaradēśīyalōkaiḥ paritrāṇaṁ prāptaṁ|


kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|


tasmād ahaṁ svajātīyabhrātr̥ṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrāntō bhavitum aiccham|


tē kim ibrilōkāḥ? ahamapībrī| tē kim isrāyēlīyāḥ? ahamapīsrāyēlīyaḥ| tē kim ibrāhīmō vaṁśāḥ? ahamapībrāhīmō vaṁśaḥ|


yatō'ham aṣṭamadivasē tvakchēdaprāpta isrāyēlvaṁśīyō binyāmīnagōṣṭhīya ibrikulajāta ibriyō vyavasthācaraṇē phirūśī


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्