Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadanē manasi cāstē, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyamēva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হি কিং ব্ৰৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অৰ্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্ৰচাৰ্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হি কিং ব্রৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অর্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্রচার্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှိ ကိံ ဗြဝီတိ? တဒ် ဝါကျံ တဝ သမီပသ္ထမ် အရ္ထာတ် တဝ ဝဒနေ မနသိ စာသ္တေ, တစ္စ ဝါကျမ် အသ္မာဘိး ပြစာရျျမာဏံ ဝိၑွာသသျ ဝါကျမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:8
14 अन्तरसन्दर्भाः  

yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati|


paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|


ataēva śravaṇād viśvāsa aiśvaravākyapracārāt śravaṇañca bhavati|


ahaṁ yuṣmattaḥ kathāmēkāṁ jijñāsē yūyam ātmānaṁ kēnālabhadhvaṁ? vyavasthāpālanēna kiṁ vā viśvāsavākyasya śravaṇēna?


yō yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanēna viśvāsavākyasya śravaṇēna vā tat kr̥tavān?


sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum


ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca|


yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ|


kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्