Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 aparañca yiśāyiyō'tiśayākṣōbhēṇa kathayāmāsa, yathā, adhi māṁ yaistu nācēṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampr̥ṣṭaṁ vijñātastai rjanairahaṁ||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरञ्च यिशायियोऽतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज्ञातस्तै र्जनैरहं॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰঞ্চ যিশাযিযোঽতিশযাক্ষোভেণ কথযামাস, যথা, অধি মাং যৈস্তু নাচেষ্টি সম্প্ৰাপ্তস্তৈ ৰ্জনৈৰহং| অধি মাং যৈ ৰ্ন সম্পৃষ্টং ৱিজ্ঞাতস্তৈ ৰ্জনৈৰহং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরঞ্চ যিশাযিযোঽতিশযাক্ষোভেণ কথযামাস, যথা, অধি মাং যৈস্তু নাচেষ্টি সম্প্রাপ্তস্তৈ র্জনৈরহং| অধি মাং যৈ র্ন সম্পৃষ্টং ৱিজ্ঞাতস্তৈ র্জনৈরহং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရဉ္စ ယိၑာယိယော'တိၑယာက္ၐောဘေဏ ကထယာမာသ, ယထာ, အဓိ မာံ ယဲသ္တု နာစေၐ္ဋိ သမ္ပြာပ္တသ္တဲ ရ္ဇနဲရဟံ၊ အဓိ မာံ ယဲ ရ္န သမ္ပၖၐ္ဋံ ဝိဇ္ဉာတသ္တဲ ရ္ဇနဲရဟံ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparanjca yizAyiyO'tizayAkSObhENa kathayAmAsa, yathA, adhi mAM yaistu nAcESTi samprAptastai rjanairahaM| adhi mAM yai rna sampRSTaM vijnjAtastai rjanairahaM||

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:20
14 अन्तरसन्दर्भाः  

ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|


tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|


yatasta īśvaradattaṁ puṇyam avijñāya svakr̥tapuṇyaṁ sthāpayitum cēṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradēśīyā lōkā api puṇyārtham ayatamānā viśvāsēna puṇyam alabhanta;


kintvisrāyēllōkā vyavasthāpālanēna puṇyārthaṁ yatamānāstan nālabhanta|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्