Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt tēṣāṁ śabdō mahīṁ vyāpnōd vākyañca nikhilaṁ jagat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তৰ্হ্যহং ব্ৰৱীমি তৈঃ কিং নাশ্ৰাৱি? অৱশ্যম্ অশ্ৰাৱি, যস্মাৎ তেষাং শব্দো মহীং ৱ্যাপ্নোদ্ ৱাক্যঞ্চ নিখিলং জগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তর্হ্যহং ব্রৱীমি তৈঃ কিং নাশ্রাৱি? অৱশ্যম্ অশ্রাৱি, যস্মাৎ তেষাং শব্দো মহীং ৱ্যাপ্নোদ্ ৱাক্যঞ্চ নিখিলং জগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တရှျဟံ ဗြဝီမိ တဲး ကိံ နာၑြာဝိ? အဝၑျမ် အၑြာဝိ, ယသ္မာတ် တေၐာံ ၑဗ္ဒော မဟီံ ဝျာပ္နောဒ် ဝါကျဉ္စ နိခိလံ ဇဂတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:18
23 अन्तरसन्दर्भाः  

aparaṁ sarvvadēśīyalōkān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyatē, ētādr̥śi sati yugānta upasthāsyati|


atōhaṁ yuṣmān tathyaṁ vadāmi sarvvasmin jagati yatra yatraiṣa susamācāraḥ pracāriṣyatē, tatra tatraitasyā nāryyāḥ smaraṇārtham karmmēdaṁ pracāriṣyatē|


atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,


atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


prathamatō dammēṣaknagarē tatō yirūśālami sarvvasmin yihūdīyadēśē anyēṣu dēśēṣu ca yēेna lōkā matiṁ parāvarttya īśvaraṁ prati parāvarttayantē, manaḥparāvarttanayōgyāni karmmāṇi ca kurvvanti tādr̥śam upadēśaṁ pracāritavān|


taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|


prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvvēṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gr̥hlan īśvarasya dhanyavādaṁ karōmi|


kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|


yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्