Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 pavitrasyātmanaḥ sambandhēna cēśvarasya prabhāvavān putra iti śmaśānāt tasyōtthānēna pratipannaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পৱিত্ৰস্যাত্মনঃ সম্বন্ধেন চেশ্ৱৰস্য প্ৰভাৱৱান্ পুত্ৰ ইতি শ্মশানাৎ তস্যোত্থানেন প্ৰতিপন্নং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পৱিত্রস্যাত্মনঃ সম্বন্ধেন চেশ্ৱরস্য প্রভাৱৱান্ পুত্র ইতি শ্মশানাৎ তস্যোত্থানেন প্রতিপন্নং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပဝိတြသျာတ္မနး သမ္ဗန္ဓေန စေၑွရသျ ပြဘာဝဝါန် ပုတြ ဣတိ ၑ္မၑာနာတ် တသျောတ္ထာနေန ပြတိပန္နံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:4
20 अन्तरसन्दर्भाः  

tadānīṁ parīkṣitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayā pāṣāṇānētān pūpān vidhēhi|


yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|


ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhēna dāyūdō vaṁśōdbhavaḥ


yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ|


tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē?


viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|


yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्