Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ফলতস্তস্যানন্তশক্তীশ্ৱৰৎৱাদীন্যদৃশ্যান্যপি সৃষ্টিকালম্ আৰভ্য কৰ্ম্মসু প্ৰকাশমানানি দৃশ্যন্তে তস্মাৎ তেষাং দোষপ্ৰক্ষালনস্য পন্থা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ফলতস্তস্যানন্তশক্তীশ্ৱরৎৱাদীন্যদৃশ্যান্যপি সৃষ্টিকালম্ আরভ্য কর্ম্মসু প্রকাশমানানি দৃশ্যন্তে তস্মাৎ তেষাং দোষপ্রক্ষালনস্য পন্থা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဖလတသ္တသျာနန္တၑက္တီၑွရတွာဒီနျဒၖၑျာနျပိ သၖၐ္ဋိကာလမ် အာရဘျ ကရ္မ္မသု ပြကာၑမာနာနိ ဒၖၑျန္တေ တသ္မာတ် တေၐာံ ဒေါၐပြက္ၐာလနသျ ပန္ထာ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlam Arabhya karmmasu prakAzamAnAni dRzyantE tasmAt tESAM dOSaprakSAlanasya panthA nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:20
37 अन्तरसन्दर्भाः  

tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|


kintu sr̥ṣṭērādau īśvarō narān puṁrūpēṇa strīrūpēṇa ca sasarja|


kōpi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ krōḍasthō'dvitīyaḥ putrastaṁ prakāśayat|


tēṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tēṣāṁ pāpamācchādayitum upāyō nāsti|


ataēva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalēna ca takṣitaṁ svarṇaṁ rūpyaṁ dr̥ṣad vaitēṣāmīśvaratvam asmābhi rna jñātavyaṁ|


hē pitr̥gaṇā hē bhrātr̥gaṇāḥ, idānīṁ mama nivēdanē samavadhatta|


yata īśvaramadhi yadyad jñēyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt tēṣām agōcaraṁ nahi|


tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


tēṣāṁ manasi sākṣisvarūpē sati tēṣāṁ vitarkēṣu ca kadā tān dōṣiṇaḥ kadā vā nirdōṣān kr̥tavatsu tē svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayamēva dadati|


jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi?


sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|


yata īśvarasya kr̥tsnā pūrṇatā mūrttimatī khrīṣṭē vasati|


anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn|


amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn|


aparaṁ sa viśvāsēna rājñaḥ krōdhāt na bhītvā misaradēśaṁ paritatyāja, yatastēnādr̥śyaṁ vīkṣamāṇēnēva dhairyyam ālambi|


tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्