Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 svabadhakuhakavyabhicāracauryyōbhyō 'pi manāṁsi na parāvarttitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 स्वबधकुहकव्यभिचारचौर्य्योभ्यो ऽपि मनांसि न परावर्त्तितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 স্ৱবধকুহকৱ্যভিচাৰচৌৰ্য্যোভ্যো ঽপি মনাংসি ন পৰাৱৰ্ত্তিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 স্ৱবধকুহকৱ্যভিচারচৌর্য্যোভ্যো ঽপি মনাংসি ন পরাৱর্ত্তিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 သွဗဓကုဟကဝျဘိစာရစော်ရျျောဘျော 'ပိ မနာံသိ န ပရာဝရ္တ္တိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 svabadhakuhakavyabhicAracauryyObhyO 'pi manAMsi na parAvarttitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:21
24 अन्तरसन्दर्भाः  

yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|


tēnāhaṁ yuṣmatsamīpaṁ punarāgatya madīyēśvarēṇa namayiṣyē, pūrvvaṁ kr̥tapāpān lōkān svīyāśucitāvēśyāgamanalampaṭatācaraṇād anutāpam akr̥tavantō dr̥ṣṭvā ca tānadhi mama śōkō janiṣyata iti bibhēmi|


indrajālaṁ śatrutvaṁ vivādō'ntarjvalanaṁ krōdhaḥ kalahō'naikyaṁ


aparaṁ mānavānāṁ sākṣād ākāśatō bhuvi vahnivarṣaṇādīni mahācitrāṇi karōti|


aparaṁ tasya paśōḥ pratimā yathā bhāṣatē yāvantaśca mānavāstāṁ paśupratimāṁ na pūjayanti tē yathā hanyantē tathā paśupratimāyāḥ prāṇapratiṣṭhārthaṁ sāmarthyaṁ tasmā adāyi|


aparaṁ dhārmmikaiḥ saha yōdhanasya tēṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadēśīyānāñcādhipatyamapi tasmā adāyi|


tatpaścād dvitīya ēkō dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krōdhamadam apāyayat|


bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē||


yasyā vyabhicāramadēna ca pr̥thivīnivāsinō mattā abhavan tasyā bahutōyēṣūpaviṣṭāyā mahāvēśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|


sā nārī kr̥ṣṇalōhitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ karē ghr̥ṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ēkaḥ suvarṇamayaḥ kaṁsō vidyatē|


tasyā bhālē nigūḍhavākyamidaṁ pr̥thivīsthavēśyānāṁ ghr̥ṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āstē|


yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kōpamadirāṁ pītavantaḥ pr̥thivyā rājānaśca tayā saha vyabhicāraṁ kr̥tavantaḥ pr̥thivyā vaṇijaśca tasyāḥ sukhabhōgabāhulyād dhanāḍhyatāṁ gatavantaḥ|


vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥ृbhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|


aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्